Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 206
________________ ॥१९६॥ भिन्नाऽभिधेया एव, भिन्नशब्दत्वात् , करि-कुरङ्ग-तुरङ्गशब्दवद्, इत्यादिः॥३९॥ शब्दानां स्वप्रवृत्तिनिमित्त| भूतक्रियाविष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन् एवंभूतः ॥४०॥ यथेन्दनमनुभवन् इन्द्रः, शकनक्रियापरिणतः | शक्रः, पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभा सः ॥४२॥ यथा विशिष्टचष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् , पटवद् इत्यादिः॥४३॥ एतेषु चत्वारः प्रथमेऽथनिरूपणप्रवणत्वाद् अथनयाः ॥४४॥ शेषास्तु त्रयः | शब्दवाच्यार्थगोचरतया शब्दनयाः॥४५॥ पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः॥४६॥ | सन्मात्रगोचरात् संग्रहाद् नैगमो भावाऽभावभूमिकत्वाद् भूमविषयः ॥४७॥ सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्त सत्समूहोपदर्शकत्वाद् बहुविषयः ॥४८॥ वर्तमानविषयाद् ऋजुमूत्राद् व्यवहारस्त्रिकालविष-01 | यावलम्बित्वाद् अनल्पार्थः॥४९॥ कालादिभेदेन भिन्नार्थीपदर्शिनः शब्दाद् ऋजुमूत्रस्तद्विपरीतवेदकत्वाद् महार्थः ॥५०॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥५१॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानाद् एवंभूतात् समभिरूढस्तदन्यथाऽर्थस्थापकत्वाद् महागोचरः॥५२॥ नयवाक्यमपि स्वविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥५३॥” इति । विशेषार्थिना नयानां नामान्वर्थविशेषलक्षणाक्षेपपरिहारादिचर्चस्तु भाप्यमहोदधि-गन्धहस्तिटीका-न्यायावतारादिग्रन्थेभ्यो निरी १९६॥ १ प्रथमाबहुवचनम् । २०००००००००००००००००००००००००००००००००००००००००. Jain EdusInternational For Private & Personal Use Only wwindinelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224