Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद् 18 यथा सत्तैव तत्त्वम् , ततः पृथग्भूतानां विशेषाणामदर्शनात्॥१८॥ द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वान
स्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥१९॥ धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गल-जीवद्रव्याणा॥१९५॥
मैक्यम् ,द्रव्यत्वाभेदाद् इत्यादिर्यथा॥२०॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान् निवानस्तदाभासः॥२१॥
यथा द्रव्यत्वमेव तत्त्वम् , ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादि ।।२२॥ संग्रहेण गोचरीकृतानाम२ र्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहारः।।२३।।यथा यत् सत् तद्व्यं पर्यायो वेत्या
दिः ॥२४॥ यः पुनरपारमार्थिकद्रव्य-पर्यायविभागमभिप्रेति स व्यवहाराभासः ॥ २५ ॥ यथा चार्वाकदर्श| नम् ॥२६॥ पर्यायार्थिकश्चतुर्दा-ऋजुमूत्रः, शब्द, समभिरूढः, एवंभूतश्च ॥२७॥ ऋजु वर्तमानक्षणस्थायि । पर्यायमानं प्राधान्यतः मूत्रयन्नभिप्राय ऋजुमूत्रः ॥२८॥ यथा सुखविवतः सम्प्रति अस्तीत्यादिः ॥ २९ ॥ सर्वथा द्रव्याऽपलापी तदाभासः॥३०॥ यथा तथागतमतम् ॥३१॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्य| मानः शब्दः ॥३२॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥३३॥ तद्भेदेन तस्य तमेव समर्थयमान-18
स्तदाभासः ॥३४॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेव अर्थमभि| दधति, भिन्नकालशब्दत्वात् , तादृसिद्धाऽन्यशब्दवद्, इत्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्न|मर्थ समभिरोहन् समभिरूढः॥३६॥ इन्दनाद् इन्द्रः, शकनाच्छक्रः, पूर्दारणात् पुरन्दर इत्यादिषु यथा॥३७॥
1 ॥१९५॥
१e पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥३८॥ यथेन्द्रः, शक्रः, पुरन्दर इत्यादयः शब्दा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224