Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 192
________________ स्यादू ० ।।१८२ ।। न च बन्ध-मोक्षौ घटेते । पुनः पुनर्नञः प्रयोगोऽत्यन्ताघटमानतादर्शनार्थः । तथा हि- एकान्त नित्ये आत्मनि तावत् सुख-दुःखभोगौ नोपपद्येते - नित्यस्य हि लक्षणम्' अप्रच्युताऽनुत्पन्नस्थिरैकरूपत्वम्', ततो यदा आत्मा सुखमनुभूय स्वकारणकलाप सामग्रीवशाद् दुःखमुपभुङ्क्ते, तदा स्वभावभेदाद् अनित्यत्वापच्या स्थिरैकरूपताहानिप्रसङ्गः । एयं दुःखमनुभूय सुखमुपभुञ्जानस्याऽपि वक्तव्यम् । अथ अवस्थाभेदाद् अयं व्यवहारः, न चाडवस्थासु भिद्यमानास्वपि तद्वतो भेदः सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् । न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा ? । व्यतिरेके, तास्तस्येति संबन्धाऽभावः, अतिप्रसङ्गात् । अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेSवस्थाभेदोsपि भवेदिति ? | किंच सुख-दुःखभोगौ पुण्य-पापनिर्वच्यौं, तन्निर्वर्तनं चार्थक्रिया, साच कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं " न पुण्य पापे " इति - पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म, पापं हिंसादिक्रियासाध्यमशुभं कर्म ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्ध-मोक्षौ - बन्धः कर्म पुद्गलैः सह प्रतिप्रदेशमात्मनो वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । बन्धो हि संयोगविशेषः, स च "अप्राप्तानां प्राप्तिः” इतिलक्षणः, प्राक्कालभाविनी अप्राप्तिरन्यावस्था, Jain Education International For Private & Personal Use Only ।।।१८२ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224