Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्
॥१९॥
व्यवहारस्त्वेवमाह- यथा लोकग्राहमेव वस्तु अस्तु, किमनया अदृष्टाऽव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया ?, यदेव च लोकव्यवहारपथमवतरति तस्यैवाऽनुग्राहकं प्रमाणमुपलभ्यते; नेतरस्य । न हि सामान्यमनादिनिधनमेकं संग्रहाऽभिमतं प्रमाणभूमिः, तथाऽनुभवाऽभावात् , सर्वस्य सर्वदर्शित्वप्रसङ्गाच । नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथा प्रवृत्तरभावात् । तस्माद् इदमेव निखिललोकाऽबाधितं प्रमाणप्रसिद्ध कियत्कालभाविस्थुलतामाविभ्राणमुदकाद्याऽऽहरणाद्यर्थक्रियानिर्वर्तनक्षम घटादिकं वस्तुरूपं पारमार्थिकम् । पूर्वोत्तरकालभावितत्पर्यायपर्यालोचना पुनरज्यायसी; तत्र प्रमाणप्रसरा-18 | ऽभावात् ; प्रमाणमन्तरेण च विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाच तेषां किं तद्गोचरपर्यालोचनेन ?,
तथाहि- पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कथंचन लोकव्यवहार| मुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् , अत एव 'पन्था गच्छति, कुण्डिका स्रवति, गिरिदह्यते, मञ्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च वाचकमुख्यः"लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः" इति ।
ऋजुत्रः पुनरिदं मन्यते- वर्तमानक्षणविवर्येव वस्तुरूपम , नाऽतीतमनागतं च। अतीतस्य विनष्टत्वाद् , अनागतस्याऽलब्धात्मलाभत्वात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वाद्
॥१९॥ १ तत्वार्थाधिगमे प्रथमाध्याये पञ्चत्रिंशस्य "आद्यशब्दौ द्वित्रिभेदौ" इति सूत्रस्य भाष्ये ।
..
.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224