________________
स्यादू ०
।।१८२ ।।
न च बन्ध-मोक्षौ घटेते । पुनः पुनर्नञः प्रयोगोऽत्यन्ताघटमानतादर्शनार्थः । तथा हि- एकान्त नित्ये आत्मनि तावत् सुख-दुःखभोगौ नोपपद्येते - नित्यस्य हि लक्षणम्' अप्रच्युताऽनुत्पन्नस्थिरैकरूपत्वम्', ततो यदा आत्मा सुखमनुभूय स्वकारणकलाप सामग्रीवशाद् दुःखमुपभुङ्क्ते, तदा स्वभावभेदाद् अनित्यत्वापच्या स्थिरैकरूपताहानिप्रसङ्गः । एयं दुःखमनुभूय सुखमुपभुञ्जानस्याऽपि वक्तव्यम् ।
अथ अवस्थाभेदाद् अयं व्यवहारः, न चाडवस्थासु भिद्यमानास्वपि तद्वतो भेदः सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् । न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा ? । व्यतिरेके, तास्तस्येति संबन्धाऽभावः, अतिप्रसङ्गात् । अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेSवस्थाभेदोsपि भवेदिति ? |
किंच सुख-दुःखभोगौ पुण्य-पापनिर्वच्यौं, तन्निर्वर्तनं चार्थक्रिया, साच कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं " न पुण्य पापे " इति - पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म, पापं हिंसादिक्रियासाध्यमशुभं कर्म ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्ध-मोक्षौ - बन्धः कर्म पुद्गलैः सह प्रतिप्रदेशमात्मनो वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । बन्धो हि संयोगविशेषः, स च "अप्राप्तानां प्राप्तिः” इतिलक्षणः, प्राक्कालभाविनी अप्राप्तिरन्यावस्था,
Jain Education International
For Private & Personal Use Only
।।।१८२ ।।
www.jainelibrary.org