________________
स्याद्
॥१८॥
अथोत्तरार्द्ध व्याख्यायते-परस्परेत्यादि- एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु | सत्सु परस्परस्मात् ध्वंसन्ते विनाशमुपयान्तीत्येवंशीलाः सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेपु, हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिनत्वेनेवाऽभावाद् अधृष्यमपराभवनयिम् ,"शक्ताहे कृत्याश्च" ||५।४।३५।। इति कृत्यविधानाद् धषितुमशक्यम् , धर्षितुमनह वा-जयति सर्वोत्कर्षेण वर्तते । यथा कश्चिन्महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विषत्सु अयनसिद्धनिष्कण्टकत्वं समृद्ध राज्यमुपभुजानः सर्वोत्कृष्टो भवति एवं स्वच्छासनमपि । इति काव्यार्थः ॥
अनन्तरकाव्ये नित्यानित्यायेकान्तवादे दोषसामान्यमभिहितम, इदानी कतिपयतद्विशेषान नामग्राहं दर्शयंस्तत्परूपकाणामसद्भूतोद्भावकतयोवृत्ततथाविधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोति
नैकान्तवादे सुख-दुःखभोगौ न पुण्य-पापे न च बन्ध-मोक्षौ ।
दीतिवादव्यसनासिनैवं परैविलप्तं जगदप्यशेषम् ॥ २७॥ एकान्तवादे नित्याऽनित्यैकान्तपक्षाभ्युपगमे, न सुख-दुःखभांगी घटेते, न च पुण्य-पापे घटते,
१८१॥
Jain Educa
temational
For Private & Personal Use Only
ww.
library.org