Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्०
॥ १८७॥ ॥
व्यवस्थापयति, दुर्नयत्वं चास्य मिथ्यारूपत्वात्, मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निवात् । तथा 'सद्' इति उल्लेखवान् नयः, स हि 'अस्ति घटः' इति घंटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु गजनिमीलिकामालम्बते । न चास्य दुर्नयत्वं धर्मान्तराऽतिरस्कारात् न च प्रमाणत्वं स्याच्छब्देन अलाञ्छितत्वात् ।
"
स्यात्सदिति - 'स्यात्कथञ्चित्, सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चाऽस्य दृष्टेष्टबाधितत्वाद् विपक्षे बाकसद्भावाच्च । सर्वे हि वस्तु स्वरूपेण सत्, पररूपेण चाऽसद् इति असकृदुक्तम् । सदिति दिमात्र देशनार्थम् अनया दिशा असत्व- नित्यत्वा ऽनित्यत्व-वक्तव्यत्वा वक्तव्यत्व-सामान्य- विशेषादि अपि बोद्धव्यम् ।
इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह - 'यथार्थदशी' इत्यादि । दुनीतिपथं दुर्नयमार्गम्, तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थः त्वमेव निराकृतवान्, न तीर्थान्तरदैवतानि । केन कृत्वा ?, नय प्रमाणपथेन, नय-प्रमाणे उक्तस्वरूपे, तयोर्मार्गेिण प्रचारेण । यतस्त्वं यथार्थदर्शी - यथार्थोऽस्ति तथैत्र पश्यतीत्येवंशीलो यथार्थदर्शी विमल केवलज्योतिषा यथावस्थितवस्तुदर्शी, तीर्थान्तरशास्तारस्तु रागादिदोपकालुष्यकलङ्कितत्वेन तथाविधज्ञानाभावाद् न यथार्थदर्शिनः, ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः ? । न हि स्वयमनयप्रवृत्तः परेषामनयं निषेद्धुमुद्धरतां धत्ते । इदमुक्तं भवति - यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषवर श्वापद- कण्टकायाकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोभय
Jain Educao International
For Private & Personal Use Only
।।।१८७।।
welibrary.org
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224