Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 154
________________ स्याद् इत्यर्थः; अहो ! महासाहसिकः- सहसा अविमर्शात्मकेन बलेन, वर्तते साहसिकः। भाविनमनर्थयविभाव्य यः | प्रवर्तते स एक्युच्यते, महांश्चासौ साहसिकश्च महासाहसिकोऽत्यन्तमविमृश्य प्रवृत्तिकारी। इति मुकुलितार्थः। ॥१४४॥ विकृतार्थस्त्वयम्- बौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति; न पुनमौक्तिककणनिकराऽतस्यतैकसूत्रवत् , तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतम् , तस्य निरन्वयविनाशान तत्फलोपभोगः, यस्य च फलोपभोगः, तेन तत् कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतकर्मफलाजुपभोगात् । उत्तरज्ञानक्षणस्य चाऽकृतकर्मभोगः, स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः । बन्धानुलोम्याचेत्थमुपन्यासः । तथा भवभङ्गदोपः- भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः | क्षणिकवादे प्रसज्ज्यते- परलोकाभावप्रसङ्ग इत्यर्थः, परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति । तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मा18न्तरे ?। यच्च मोक्षाकरगुप्तेन-“यश्चित्तं तञ्चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरम्परासिद्धये प्रमाणमुक्तम् , तद् व्यर्थ । चित्तक्षणानां निरवशेषविनाशिनां चित्तान्तरपतिसंधानाऽयोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयानुगामिना केनचित्क्रियते । यश्चानयोः प्रतिसंधाता, स तेन | ००००००००००००००००००००००००००००००००००००००००० ॥१४४॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224