Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्
1 क्षेमकरत्वोपपत्तेर्नाथः, तस्यामन्त्रणम् । ॥१५८॥
वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम् । तथाहि- सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा; परिस्फु-18 18 टमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानग्या- | ऽन्वयस्याऽपरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात्
"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः।।
___ सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात्" ॥१॥ इति वचनात् । ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते च; अस्खलित| पर्यायानुभवसद्भावात् । न चैवं शुक्ले शङ्ख पीतादिपर्यायानुभवेन व्यभिचारः तस्य स्खलद्रूपत्वात् , न | खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशाऽजहद्धृतोत्तराकारोत्पादाऽविनाभावी भवेत् , न च जीवादी वस्तुनि हर्षाम|दासीन्यादिपर्यायपरम्परानुभवः स्खलद्पः , कस्यचिद् बाधकस्याऽभावात् ।
ननूत्पादादयः परस्परं भिद्यन्ते न वा?। यदि भिद्यन्ते, कथमेकं वस्तु व्यात्मकम् ? न भिद्यन्ते चेत् । तथापि कथमेकं त्रयात्मकम् ?। तथा च“यद्युत्पादादयो भिन्नाः कथमेकं त्रयात्मकम् ? । अथोत्पत्यादयोऽभिन्नाः कथमेकं त्रयात्मकम्" ?॥१॥इति ४॥१५८॥
चेत् । तदयुक्तंः कथंचिद्भिन्नलक्षणत्वेन तेषां कथंचिद्भेदाऽभ्युपगमात् । तथाहि- उत्पादविनाशधौ
Jain Educontemational
For Private & Personal Use Only
www
library.org
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224