Book Title: Anekant 1944 Book 06 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
३४६
अनेकान्त
[ वर्ष ६
संयमस्थानान्यसंख्येयानि जित्वाम्युच्छियते तदुपरि एकं भवति । अथाप्रमत्तकरणमपूर्वकरणं चवा निवृत्ति रहितं संयमस्थानं स्नातकोजत्वा परमनिर्वाणं लभते स्नातकस्य यस्मिनिवृत्तिश्व कथ्यते परिणामविशेषाविसीयं समुपसंयमबग्धि भवतीति सिद्धं ।
वर्णितः । कीरशास्तेभवत्येवा निवृत्तिकरशंतगः । विशिष्टशाचोकाः शरसंज्ञकाः ऋषिवराचारित्रसंसाधकाः
परिणामेति वाच्यं शब्दमनुक्रमं । एकस्मिन्समये न्यस्यैकभन्यांभोज विकाशने दिनकरास्ते च पुलाकादयः। कस्य समय य तत् ॥ एकदालोदमानाश्व जीवस्य परिरन्छयादिषु तत्पराः सुरनता: ज्ञानाब्धिसंभाविता- समिकाः एक स्मन्समये अवलोकमानावच्छिन्नाः जीवस्य
स्ते मे भूरि दुरन्तदुर्गहरणे किमोक्षमः मगः ।।" परिणामः संति नत्राप्रमत्तादिगुणस्थाने पूर्वपूर्व समये प्रवृत्ताः पृष्ठ १०८ पर दसवें अध्यायके प्रथमसूत्रकी जो यारशाः परिगामास्तारशा एव । अथानंतम्मुत्तरसमयेष्वाउत्थानिका दी है उसके स्थानपर उक्त लिखित प्रति में संमंतावृत्ताविशिष्टचारित्ररूपाः परिणामाः अथावृत्तकरणनिम्न उत्थानिका है:--
वाच्याः भवंति। अपूर्वकरण प्रयोगशा पूर्वकरणाऽपूर्वकरणा "अथेदानी मोलस्वरूप प्रतिपादपितुकामो भगवान्पयां- आपकगुणस्थान नानाभूत्वाऽभिनवशुभाभिसंधिधर्मशुक्लखोचयति मोरस्तावत्केवलज्ञानप्राप्तिपूर्वको भवति । तस्य ध्यानाभिप्रायेण कृषीकृतपापप्रकृतिस्थित्यनुभाग: सन संवर्द्धित केवलस्योत्पसिकारणम् किमिदमेवेति निर्यिसूत्रमिदमाहुः"- पुण्यकर्मानुभव: सन् अनिवृत्तिवादरतापरायचपकगुणस्थान
इसी पृष्ठपर प्रथमसूत्रका जो भाष्यादिक ऋटित है वह मधिरोहति तत्राप्रत्याख्यानप्रत्याख्यानकषायाष्टकं नष्ट विधाय इस प्रकार है--
नपुंसकवेदविनाशं कृत्वा सीवेदं समूलका कषित्वा हास्य___ "मोहस्य यो विध्वंसः मोहलयः तस्मात् प्रावरण रत्यरतिशोकमयजुगुप्सालक्षणं नोकपाय षट्क पुवेदं च सवाः प्रत्येक प्रयुज्यते तेन ज्ञानावरयां च दर्शनावरणं च पयित्वा कोयंबने चक्रोधसंज्वलनं मानसंज्वलने सानदर्शनावरणेतीपतरायबज्ञानवर्शनावरणातरायक्षयस्तेषां मानसंज्वलनं मायाज्वलने मायासंज्वलनं लोमसंज्वलने ज्ञानदर्शनावरणांतरायचयस्तस्मात् चकारादायुखिकनामत्रयो- लोभसंज्वलनं क्रमेण बादरकिष्टिविभागेन विनाशमानयति दशपयाचवलम् केवलज्ञानमुत्पद्यते त्रिषष्टिप्रकृतिक्षयात् बादरकिहिरितिकोथः उपायद्वारे फलं भक्त्वा निर्जीयमान केवबज्ञानं भवतीत्यर्थः अष्टाविंशतिप्रकृतयो मोहस्य पंच- मुद्धृतशेषमुपहतशक्तिकं कम्मकिहिारत्युच्यते भाज्यविहिवत ज्ञानावरयस्य नवदर्शनावरणस्थ पंच अंतरायस्य मनुष्यायु- मा किहि द्विधा भवति बादरकिहि सूचमकिट्टिभेदादिति बज्यमायुसयं साधारणपंचेन्द्रियरहितचतुर्गतिषु नरकगति किहिशब्दस्यायें वेदितम्यः तत्पश्चात् लोभसंज्वलनं कृषीनरकगत्यानुपूर्वी स्थावरसूचमतियंग्गति तिय्यंच गत्यानुपूर्वी कृत्यमूचममापराय आपकोभूखा निःशेष मोहनीयं निमूल्य उचोतनपणासयोदशनामकर्मणः प्रकृतयश्चेति त्रिषष्टिः । क्षीणकषायगुणस्थानं स्फेटितमोहनीयभारः समधिरोहति ननु मोहं च ज्ञानं च दर्शनावरणं तथा ।
तस्य गुणस्थानोपात्यममयस्यममयात्प्रयमसमये द्विचरमसमये अंतराय च्याप्राप्ति कंवलस्य नृणां भवेत् ।.॥ निद्राप्रचले द्वे प्रकृतीक्षपयित्वा अंत्यसमये पंचज्ञानावश्यानि वाक्यमेवःकर्मयां चण्याचपरिभाषित:।
चत्वारिदर्शनावरणानि पंचातरायान् पयति । तदनतरं प्रतिपावन मुस्लिप्यानुकमस्तवकोप्यसौ ।। कंवलज्ञान केवबदशनस्वभाव केवलं संप्राप्याचिंत्यविभूतिपूर्व मेवास्ति जीवस्य विज्ञेयः कर्मणां यः । माहात्म्यं प्राप्नोति ॥ ॥" कर्मविना भम्यः नो याति परमां गतिं ॥ ३ ॥ इमी पृष्ठपर दूसरे सूत्रकी जो उस्थानिका है उसके
भव्य: प्राणी सम्यग्रटिजीवः परिणामविशुभयावर्द्धमानः ___ स्थानपर विम्बित प्रतिमें निम्न उत्थानिका पाई जाती-- प्रसंपतसम्यग्राष्टिदेशसंयतप्रयत्तसंयताऽप्रमत्तसंबसगुल्म अथ केवलज्ञानोत्पत्तिप्रवितायेदानी पूर्वोदितनिर्जरा स्थानेष्वम्यतमगुणस्थाने अनंतानुबंधिकषाय चतुष्य दर्शन- निदाननां विधाने मोक्षकारसं मोक्षस्वरूपं च व्याचष्टे।" मोहत्रितय पयो भवति तत:सायिकसम्यग्रष्टिभूखा प्रमत्त- इसी पृष्टपर दूसरे सूत्रका जो भाष्यादित्रुटित है वह गुणस्थाने अथाऽप्रमत्तकारणामंगीकृत्य अपूर्वकरणाभिमुखो मब इस प्रकार है:

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436