SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३४६ अनेकान्त [ वर्ष ६ संयमस्थानान्यसंख्येयानि जित्वाम्युच्छियते तदुपरि एकं भवति । अथाप्रमत्तकरणमपूर्वकरणं चवा निवृत्ति रहितं संयमस्थानं स्नातकोजत्वा परमनिर्वाणं लभते स्नातकस्य यस्मिनिवृत्तिश्व कथ्यते परिणामविशेषाविसीयं समुपसंयमबग्धि भवतीति सिद्धं । वर्णितः । कीरशास्तेभवत्येवा निवृत्तिकरशंतगः । विशिष्टशाचोकाः शरसंज्ञकाः ऋषिवराचारित्रसंसाधकाः परिणामेति वाच्यं शब्दमनुक्रमं । एकस्मिन्समये न्यस्यैकभन्यांभोज विकाशने दिनकरास्ते च पुलाकादयः। कस्य समय य तत् ॥ एकदालोदमानाश्व जीवस्य परिरन्छयादिषु तत्पराः सुरनता: ज्ञानाब्धिसंभाविता- समिकाः एक स्मन्समये अवलोकमानावच्छिन्नाः जीवस्य स्ते मे भूरि दुरन्तदुर्गहरणे किमोक्षमः मगः ।।" परिणामः संति नत्राप्रमत्तादिगुणस्थाने पूर्वपूर्व समये प्रवृत्ताः पृष्ठ १०८ पर दसवें अध्यायके प्रथमसूत्रकी जो यारशाः परिगामास्तारशा एव । अथानंतम्मुत्तरसमयेष्वाउत्थानिका दी है उसके स्थानपर उक्त लिखित प्रति में संमंतावृत्ताविशिष्टचारित्ररूपाः परिणामाः अथावृत्तकरणनिम्न उत्थानिका है:-- वाच्याः भवंति। अपूर्वकरण प्रयोगशा पूर्वकरणाऽपूर्वकरणा "अथेदानी मोलस्वरूप प्रतिपादपितुकामो भगवान्पयां- आपकगुणस्थान नानाभूत्वाऽभिनवशुभाभिसंधिधर्मशुक्लखोचयति मोरस्तावत्केवलज्ञानप्राप्तिपूर्वको भवति । तस्य ध्यानाभिप्रायेण कृषीकृतपापप्रकृतिस्थित्यनुभाग: सन संवर्द्धित केवलस्योत्पसिकारणम् किमिदमेवेति निर्यिसूत्रमिदमाहुः"- पुण्यकर्मानुभव: सन् अनिवृत्तिवादरतापरायचपकगुणस्थान इसी पृष्ठपर प्रथमसूत्रका जो भाष्यादिक ऋटित है वह मधिरोहति तत्राप्रत्याख्यानप्रत्याख्यानकषायाष्टकं नष्ट विधाय इस प्रकार है-- नपुंसकवेदविनाशं कृत्वा सीवेदं समूलका कषित्वा हास्य___ "मोहस्य यो विध्वंसः मोहलयः तस्मात् प्रावरण रत्यरतिशोकमयजुगुप्सालक्षणं नोकपाय षट्क पुवेदं च सवाः प्रत्येक प्रयुज्यते तेन ज्ञानावरयां च दर्शनावरणं च पयित्वा कोयंबने चक्रोधसंज्वलनं मानसंज्वलने सानदर्शनावरणेतीपतरायबज्ञानवर्शनावरणातरायक्षयस्तेषां मानसंज्वलनं मायाज्वलने मायासंज्वलनं लोमसंज्वलने ज्ञानदर्शनावरणांतरायचयस्तस्मात् चकारादायुखिकनामत्रयो- लोभसंज्वलनं क्रमेण बादरकिष्टिविभागेन विनाशमानयति दशपयाचवलम् केवलज्ञानमुत्पद्यते त्रिषष्टिप्रकृतिक्षयात् बादरकिहिरितिकोथः उपायद्वारे फलं भक्त्वा निर्जीयमान केवबज्ञानं भवतीत्यर्थः अष्टाविंशतिप्रकृतयो मोहस्य पंच- मुद्धृतशेषमुपहतशक्तिकं कम्मकिहिारत्युच्यते भाज्यविहिवत ज्ञानावरयस्य नवदर्शनावरणस्थ पंच अंतरायस्य मनुष्यायु- मा किहि द्विधा भवति बादरकिहि सूचमकिट्टिभेदादिति बज्यमायुसयं साधारणपंचेन्द्रियरहितचतुर्गतिषु नरकगति किहिशब्दस्यायें वेदितम्यः तत्पश्चात् लोभसंज्वलनं कृषीनरकगत्यानुपूर्वी स्थावरसूचमतियंग्गति तिय्यंच गत्यानुपूर्वी कृत्यमूचममापराय आपकोभूखा निःशेष मोहनीयं निमूल्य उचोतनपणासयोदशनामकर्मणः प्रकृतयश्चेति त्रिषष्टिः । क्षीणकषायगुणस्थानं स्फेटितमोहनीयभारः समधिरोहति ननु मोहं च ज्ञानं च दर्शनावरणं तथा । तस्य गुणस्थानोपात्यममयस्यममयात्प्रयमसमये द्विचरमसमये अंतराय च्याप्राप्ति कंवलस्य नृणां भवेत् ।.॥ निद्राप्रचले द्वे प्रकृतीक्षपयित्वा अंत्यसमये पंचज्ञानावश्यानि वाक्यमेवःकर्मयां चण्याचपरिभाषित:। चत्वारिदर्शनावरणानि पंचातरायान् पयति । तदनतरं प्रतिपावन मुस्लिप्यानुकमस्तवकोप्यसौ ।। कंवलज्ञान केवबदशनस्वभाव केवलं संप्राप्याचिंत्यविभूतिपूर्व मेवास्ति जीवस्य विज्ञेयः कर्मणां यः । माहात्म्यं प्राप्नोति ॥ ॥" कर्मविना भम्यः नो याति परमां गतिं ॥ ३ ॥ इमी पृष्ठपर दूसरे सूत्रकी जो उस्थानिका है उसके भव्य: प्राणी सम्यग्रटिजीवः परिणामविशुभयावर्द्धमानः ___ स्थानपर विम्बित प्रतिमें निम्न उत्थानिका पाई जाती-- प्रसंपतसम्यग्राष्टिदेशसंयतप्रयत्तसंयताऽप्रमत्तसंबसगुल्म अथ केवलज्ञानोत्पत्तिप्रवितायेदानी पूर्वोदितनिर्जरा स्थानेष्वम्यतमगुणस्थाने अनंतानुबंधिकषाय चतुष्य दर्शन- निदाननां विधाने मोक्षकारसं मोक्षस्वरूपं च व्याचष्टे।" मोहत्रितय पयो भवति तत:सायिकसम्यग्रष्टिभूखा प्रमत्त- इसी पृष्टपर दूसरे सूत्रका जो भाष्यादित्रुटित है वह गुणस्थाने अथाऽप्रमत्तकारणामंगीकृत्य अपूर्वकरणाभिमुखो मब इस प्रकार है:
SR No.538006
Book TitleAnekant 1944 Book 06 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1944
Total Pages436
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy