________________
किरण १०-११]
मुद्रित श्लोकार्तिककी त्रुटि-पूर्ति
३४५
विशुद्धिसूचमापरायनामसंयमतूर्यके कबायकुशीलाः भवंति। लक्यं च प्रोक्तमारते तापवासिमर्थदोषवरीराचपेक्षया निम्रन्थ स्नातकौ व यथासयात संयमेस्त: । पुजाकवकुश पवाद व्याख्यानेन दोषः मुमेवाधारं गृहीत्वा जैनाभासाः प्रतिमेवनाकुशीनेषु उत्कर्षेणाभिशाहरदशर्वाया श्रुतं कोर्थ- केविल्सचेलत्वं मुनीनां स्मापयत सम्मिथ्यासासामोशकार संस्थेकेनाप्यचरेणाभिचानि साचराणि वैदशपूर्वाणि संत्येव निर्ग्रन्थलिंगमितिवचनात् । तैरन्यूनानि तानि चेत ते कषाय कुशीलाब निर्धन्धा ति अपवादन्याख्यानमुपकरण वुशीलापेक्षया कर्तव्यं ५। साधवः तचतुर्दशपूर्वाणि श्रुतं धारयति मदा जघन्यतया पीतपयशुक्सास्तिस्रो लेश्याः पुलाकर भात कृष्णो पुलाक: प्राचारं वस्तुस्वरूपनिरूपकं श्रुतं परति वकुश- नीलकपोत: पीतोष शुक्लगः नयाः परपि बेश्या कुशील मिश्रन्धान प्रवचनमातृकास्वरूपामरूपकं श्रुतं निकृष्ट वकुशप्रतिसेवनाशीलयोभवत्येव कथितेयं महषिभिः । स्वेन धरंति । प्रवचनमातृका इति कोर्थ:--
ननु कृष्णा नील कापोतक्षश्यात्रय शतिसेवनाशीक्षयोः पंचसमितयस्तिस्रोगुप्तयतिमातरः ।
कथं भवति संत्येव तयोरुपकायााशक्तिसंभवावासंध्यान प्रवचनमातरोष्टौ कथ्यते मुनिभिः परैः।
कादाचित्कं संभवति सत्संभवादादि क्षेश्याश्रयं संभवत्यति ममितिगुप्तिप्रतिपादकमागर्म जानानीत्यर्थः स्नातकानां मतान्तरं परिग्रहसंस्काराकांक्षा स्वयमेवोत्तरगुणविराधनायाकेवलज्ञानमेव तेन तेषां श्रुतं नास्ति । पंचमहाबवलक्षण मासंभवादा विनाभावि च लेश्याषटकं पुस्ताकस्वातंकलगुणाष्टाविंशतिरात्रिभुक्तविरहितेषु चान्यतमबलात्परो कारवाभावाच षटले श्या: विसत्सरासिस पव। पोसतेजः परोपाप्रतिसेवमानी पुलाको विराधको भवति रात्रिभोजन- पाशुपत लेश्याचतुष्टयं कषायमुशीलस्येवं ज्ञातव्यं दातम्य विराधकः कथमितिचेदुच्यते श्रावकादीनामुपकारोऽनेन दानीयमिति यावत् कषायवुशीलस्य या कापोतलेश्या दीयते भविष्यताति छात्रादिकं रात्री भोजयतीति विराधक: स्यात्। सापि पूर्वोक्तन्यायेन वेदितम्या: तस्याः संज्वममानान्तर वकुशोद्विप्रकारश्चेदुपकरणाशरोरभेदात, तत्र नानाविधा शंया कषायमद्रावात परिग्रहः शक्तिमात्रममावासूचमसापरायस्य रूपकारणविन्मतास्ते संस्कारप्रतीकाराकांक्षणा प्रतिभण्यते निग्रंयस्नातकयोन मिकेवनाशुक्लव लेश्यावेदिसम्या प्रयोवपुरभ्यंगसंमहनक्षालनविलेपना इत्यादि संस्कारभागांशगैर-गिकेवलिनां तु लेश्या नास्ति । उकृष्टस्थितिधुकृष्टतया वकुशोस्ति वै एनयोरुभयोर्मध्ये कषायप्रतिसेवना द्वयोमूल पुलाकस्य सहवाग्देवेप्वष्टादशसागरोषमजीवितेयुपपादो गुणाश्चैिव विराधयति पर्वथा विराधयत्यन्यतमं उत्तरं गुण- भवति । द्वाविंशति सागरोपमस्थितिपूपपादी भारताच्युत संश्रितं । निर्ग्रन्यो ग्रन्थरहितो कुशीलो द्विविधः स्मृतः। स्वर्गयो भवति सर्वार्थ सिद्धी तु कषायवु शीख मिथयोसबअस्यैषा प्रतिसेवना यः कषायकुशीलो निर्ग्रन्थ: स्नातकच विंशत्सागरोपमस्थितिषु देवेधूपपादो भवति जषम्योपपादों तेषां विराधनाकाचिन्न वर्तते ते अप्रतिसेवनाः ३ । सर्वेषां विशेषाणामपि सौधर्मकरूपे हे सागरोपमे स्थितिषु देवेषु तीर्थकराणांतीर्येषु पंचप्रकारा अपि निर्ग्रन्थाः भवंति । वेदितम्या स्नातकस्य पम्मनित्तत्वादुपपातः ॥ लिंग द्विविध म्यभाषभेदात् तत्र पंचप्रकाराऽपि निर्ग्रन्थाः स्थानान्यसंख्येयानि संयमस्थानानि तानि तु कषायदयलिंगिनो भात ग्यलिंग तु भाज्यं व्याख्येयमित्यपि कारबानि भवंशिकायतमाम भियते इति कषायकारयानि न किं चिरसमासाद्वयसमर्थाः महर्षयः शीतकालादिक तत्र सर्वनिकृष्टानि बधस्थानानीति कार्थः संयमस्थानानि वाच्यं शब्दं तत्कंचलामिधं कौशेषादिकमित्यत्र गृह्यन्ति। पुजाककषाय कुशील योर्भवति तौ च समकालमस्येयानि न च वेश्मनि झालयंति न सीच्यंति न प्रयत्नादिकं तथा संयमस्थानानि व्रजत: ततस्तदनंतरं कषायवुशीलेन मह परकालेन कुवंति हरंति परिहारकाः केच्छिरीरमुत्पादोषाः गच्छपि पुखाको विच निवर्तत इत्यर्थः । ततः कषाय लजितकारशात तथा कुर्वन्ति व्यायानं भवदाराधनोदितं कुशीलएकाचवे वाऽसंख्येवानि संयमस्थानानि गछति तदप्रोक्कामहर्षिभिस्ते यत्सर्वेषामुपकारिणः। तथैव व्यायान- नंतर कवायकुशीतप्रतिवनाकुशीलवकुशाः संथमस्थानाभ्य. माराधना भगवतीप्रोक्ताभिप्रायेणापवादरूपं ज्ञातम्यं संख्येयानि युगपत्सह गईinानुकीयः तत्पश्चाशी उत्सर्गापवादवोरपवादाविधिबलीय इत्युत्सर्गेण यांत.मचे. निवर्तते म्युछियत इत्यर्थः ततोपि प्रतिसेवनाकुशीला: