SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ मुद्रित श्लोक वार्तिकी त्रुटि पूर्ति किरण १०-११ ] "बंधस्य हेतवोमिथ्यादर्शनाविरति प्रमादकषाय योगास्तेषामभावो नूतन कम्मरणामप्रदेशः बंधहेत्वभावः पूर्वोपार्जित कम्णा मेरुदेशसयो निज्जररा बंबद्देत्वभावश्चनिर्जंग च बंधहेत्वभावनिज्वरे ताभ्यां बंधहेत्वभावनिर्जराभ्यां द्वाभ्यां कारणाभ्यां कृत्वा कृतस्वानां विश्वेषां कम्मणां विशिष्टमन्यजनासाधारणं प्रकृष्ट मेकदेश कम्मच यनामा बिर्जरा या सु उत्कृष्ट माध्यंतिकं मोक्ष मोक्षः स्नकर्म विप्रमोक्षमोक्ष उच्यते एतेन पूर्वपदेन मोक्षस्यहेतुरुरुः द्वितीयपदेन मोचस्वरूपं प्रतिपादित निमित्तं वेदितव्यं । नम्वत्र सप्तसु तत्वेषु षट्तस्वस्वरूपं प्रोकं निर्जरारूपं प्रोक्तं सत्यं सर्वकर्महरयाम्मोक्षः सर्वकर्मक्षयो मोक्षः यदि प्रोक्तस्ततस्तथा सामर्थ्यादेव ज्ञायंते कर्मणां निरा मला यदैकदेशेन कर्म्मचयो निर्जरा तेन पृवक सूत्रं निर्जरालक्षण प्रतिपादकं न विहितमिति वेदितव्यं । कम्मायो द्विप्रकारो अवति प्रयत्नाप्रयत्न माध्यविकल्पात तत्राप्रमन्त संयमे अप्रयत्नः साध्यः चरमोत्तमशरीरस्य नारक तिर्थग्देवायुषां भवति प्रयत्न माध्यस्तु कर्म्मक्षयः कष्यते चतुर्थ पंचमषष्ठमसमेषु गुणस्थानेषु मध्येन्यनगगुणस्थाने नंतानुबंधिकषाय चतुटयस्य मिध्यात्वप्रकृतित्रयस्थ नवभागाः क्रियते, तत्र प्रथमभागे निद्रानिद्रा प्रचलाप्रच नास्त्यानगृद्धि नरकगति तिर्यग्गति एकेंद्रियजाति द्वींद्रियजाति श्रींद्रिय जाति चतुरिंद्रयजाति नरकगति प्रायोग्यानुपूर्वी तिर्य्यग्गति प्रायोग्यानुपूर्वी श्रातपोचोतस्थावर सूक्ष्मसाधारणाभिधानकानां पोडशानां कर्मप्रकृतीनां प्रचषो भवति द्वितीय भागमध्ये कषायाष्टकं नष्टं विधीयते । तृतीयभागो नपुंसकवेनछेदः क्रियने चतुर्थभागे श्रीवेद विनाशः सृज्यने । पंचमे भागे नोकषाय पटकं प्रध्वंस्यते, षष्टेभागे पुंवेदाभावां रच्यते, सप्तमं भागे संज्वलन क्रोध विध्वंमः कल्पते, श्रष्टमे भागे संज्वलनमान विनाशः प्रणीयते, नवमे भागे संज्वचनमाया चयः क्रियते । लोभसंज्वलनं दशमगुणस्थान प्रांत विनाशं गच्छति निद्रा प्रचले द्वादशगुणस्थानस्यापत्य समये विनश्यते । पचज्ञानाचतुरचतुरवधिकेवलदर्शनावरणचतुष्टय पंचांतशवायां तदस्य समये यो भवति । सयोगिकेवलिनः कस्माश्चिदपि प्रकृतेः चयों नास्ति चतुर्दशमगुणस्थानस्य द्विवरमसमये द्वासप्तति प्रकर्तीनां हयोभवति । कारना: प्रकृतयः चन्यतरवेदनीयम् देवगति श्रदारिकवैक्रियिका चचरा ३४७ हारकरी जसका शरीर पंचकं ७ धर्म पंचकम् १२ संघातचर्क १० तत्संहनन षट्कं २३ औौदारिक बैकियकाहारकशरीरांगोपांगत्रयं २६ संस्था षट्कं ३२ प्रशस्ताप्रशस्त व पंचकं ३७ सुरभिदुरभिषगंद्वयं ३३ प्रशस्ताप्रशस्तरसपंचकं १४ स्पशाष्टकं २२ देवगति प्रायोग्यानुपूर्व्यं ५३ अगुरुलघुख २४ उपघात १६ उच्छ्वास ५० प्रशस्ताप्रशस्त बिहायोगति द्वयं २६ पर्याप्ति ६० प्रत्येक शरीर ६१ स्थिरत्वमस्थिरत्वं ६३ शुभाशुभत्वं ६२ दुर्भगत्वं ६६ दुखरत्वं ६७ प्रदेयमनादेयं च ६६ अयशस्कीर्ति ७० निर्माण ७१ नीचगोत्र ७२ मिति । अयोगकेवली चरमसमये त्रयोदशप्रकृत्यः रूयमुपयति, कास्ताः अन्यतर बेदनीयम् १ मनुष्यायु २ मनुष्यगति ३ पंचेन्द्रियजाति ४ मनुष्यानुपूर्वी त्वं ६ बादरत्वं पर्याप्तकत्वं ८ शुभगवं आदयत्वं १० यशस्कीर्ति ११ तीर्थकरत्वं १२ उच्चैर्गोत्रंचेति एतासां द्रव्यकर्म प्रकृतीनां हयान्मोच वसीयते इति निरुक्तिः पुनस्तथा च । इसके बाद 'तस्य कर्मणः' इत्यादि पंक्ति वही है जो मुद्रित प्रतिमें पाई जाती है। यहाँ पर मैं इतना और भी बतला देना चाहता हूं कि मुद्रित प्रतिमें और भी बहुतमी अशुद्धियों हैं और किसने ही ऐमे ब्रटिस अंश भी हैं जिनकी सूचनाका कोई चिन्ह भी नहीं दिया गया है। उदाहरण के तौर पर पृष्ठ ३६० की ३४ वीं पंक्तिका पिछला अंश इस प्रकार है-"जन्मादि विकाराभावे क्रमानुपलब्धेरात्मनोऽसस्थ प्रसकेरित्युक्त प्रायं । " जब कि लिखित प्रतिमें वह निम्न प्रकारमे पाया जाता है और ठीक जान पड़ता है : "जन्मादिविकाराभावे क्रमाक्रमविरोधात् । ततः सत्यमभ्युपगता पुरुषे जम्मादिविकारोऽभ्युवगन्तभ्योऽन्यथा व्याप्यध्यापकानुपना कर मनोऽसमस के रिस्युतप्रायं ॥ " ऐसी हालत में श्लोकवार्तिकका पूरा ही संशोधन होकर उसको फिरसे प्रकाशित करने की जरूरत है। यदि कोई सज्जन इस महान् प्रन्थको मूलरूपमें प्रकाशित कराना चाहेंगे तो वीरसेवामन्दिर इसके संशोधनादिकार्य को अपने हाथमें ले सकेगा, ऐसी रढ आशा है । ता० १२-६-४४ वीर सेवामन्दिर, सरसावा
SR No.538006
Book TitleAnekant 1944 Book 06 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1944
Total Pages436
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy