Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 655
________________ ६५० अनगारधर्मामृते सिद्धभक्त्योपवासश्च प्रत्याख्यानं च मुच्यते । लन्यैव भोजनस्यादौ भोजनान्ते च गृह्यते ॥ सिद्धयोगिलघुभक्त्या प्रत्याख्यानादि गृह्यते । लव्या तु सूरिभक्त्यैव सूरिर्वन्द्योथ साधुना ॥ सद्यः प्रत्याख्यानाग्रहणे दोषमल्पकालमपि तहणे च गुणं दर्शयतिप्रत्याख्यानं विना दैवात् क्षीणायुः स्याद्विराधकः । तदल्पकालमप्यल्पमप्यर्थपृथु चण्डवत् ॥ ३८॥ स्यात्साधुः । किं विशिष्टः ? विराधको रत्नत्रयाराघको न भवेदित्यर्थः । किंविशिष्टः सन् ? क्षीणायुस्युटितजीवितः । कस्मात् ? दैवात् प्रारबद्धायुःकर्मवशात् । कथम् ? विना । किं तत् ? प्रत्याख्यानम् । तत्प्रत्याख्यानं पुनरर्थपृथु फलेन बहु स्यात् । किंविशिष्टमपि ? अल्पकाल. मपि । अल्पः कालो यस्य तत् । तथाऽल्पमपि स्तोकमपि । किं पुनश्चिरकालं प्रभूतं चेत्यपिशब्दार्थः । किंवत् ? चण्डवत् । चण्डनाम्नो मातङ्गस्य चर्मवरत्रानिर्मातुः क्षणं मांसमात्रनिवृत्तस्य यथा । उक्तं च चण्डोऽवन्तिषु मातङ्गः किल मांसनिवृत्तितः। अप्यल्पकालभाविन्याः प्रपेदे यक्षमुख्यताम् ॥ प्रत्याख्यानादिग्रहणानन्तरकरणीयं गोचारप्रतिक्रमणादिविधिमाह-- प्रतिक्रम्याथ गोचारदोपं नाडीद्वयाधिके । मध्यान्हे प्रालवद्वत्ते स्वाध्यायं विधिवद्भजेत् ॥३९॥ अथ प्रत्याख्यानादिग्रहणानन्तरं साधुः प्रतिक्रम्य विशोध्य । कम् ? गोचारदोषं गोवद्रोजनस्यातिचारं स्वाध्यायं विधिवद्भजेत् । क सति? मध्यान्हे। किंविशिष्टे नाडीद्वयाधिके । पुनः किंविशिष्टे ? वृत्तेऽ तिकान्ते सति । किंवत् ? प्राह्नवत् पूर्वाह्ने यथा । स्वाध्यायनिष्ठापनानन्तरकरणीयं दैवसिकप्रतिक्रमणादिविधिमाहनाडीद्वयावशेषेति तं निष्ठाप्य प्रतिक्रमम् । कृत्वाह्निकं गृहीत्वा च योगं वन्द्यो यतैर्गणी ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698