Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
नवमोऽध्यायः।
६६३
अष्टान्हिकक्रियानिर्णयार्थमाहकुर्वन्तु सिद्धनन्दीश्वरगुरुशान्तिस्तवैः क्रियामष्टौ । शुच्यूर्जतपस्यसिताष्टम्यादिदिनानि मध्याह्ने ॥ ६३ ॥ कुर्वन्तु इत्यत्र बहुत्वनिदेशः संभूय संधेनैषा क्रिया कार्यति ज्ञापनार्थः । कुर्वन्तु मिलित्वाचार्यादयो विदधतु । काम् ? क्रियाम् । कैः ? सिद्धनन्दीश्वरगुरुशान्तिस्तवैः सिद्धभक्त्या नन्दीश्वरचैत्यभक्त्या पञ्चगुरुभक्या शान्तिभक्त्या चेत्यर्थः । कानि ? शुच्यूर्जतपस्यसिताष्टम्यादिदिनानि । कति ? अष्टौ । क ? मध्याह्ने पौर्वाह्निकस्वाध्यायग्रहणानन्तरम् । अष्टमी आदिर्येषां नवम्यादितिथीनां तान्यष्टम्यादीनि । तानि च तानि दिनानि चाष्टम्यादिदिनानि । शुचिराषाढः । ऊर्जः कार्तिकः । तपस्यः फाल्गुनः । शुचिश्वोर्जश्व तपस्यश्च शुच्यूर्जतपस्याः। तेषां सिताः शुक्लपक्षाः शुच्यूर्जतपस्यसिताः तेषामष्टम्यादिदिनानि शुच्यूर्जतपस्यसिताष्टम्यादिदिनानि । आषाढस्याष्टौ दिनानि सितपक्षेऽष्टम्या आरभ्य पौर्णमासी यावत् क्रियां कुर्वन्तु । एवं कार्तिकफाल्गुनयोरपि योज्यम् । अभिषेकवन्दनाक्रियां मङ्गलगोचरक्रियां च लक्षयतिसा नन्दीश्वरपदकृतचैत्या त्वभिषेकवन्दनास्ति तथा । मङ्गलगोचरमध्याह्नवन्दना योगयोजनोज्झनयोः ॥६४ ॥
सा तु सैव नन्दीश्वरक्रिया अभिषेकवन्दनास्ति जिनमहास्नपनदिवसे वन्दना भवति । कीदृशी? नन्दीश्वरपदकृतचैत्या नन्दीश्वरस्थानपठितचैत्या। तथा सैवाभिषेकवन्दना भवति । कासौ? मङ्गलगोचरमध्याह्नवन्दना ।कयोः ? योगयोजनोज्झनयोर्वयोगग्रहणविसर्जनयोः । मङ्गलगोचरे मङ्गलार्थगोचारे मध्याह्नवन्दना मङ्गलगोचरमध्याह्नवन्दना । उक्तं च
अहिसेयं वंदणासिद्धचेदिपंचगुरुसंतिभत्तीहि । कीरइ मंगलगोयर मज्झंण्हियवंदणा होइ ॥ १ अभिषेकवन्दनासिद्ध चैत्यपञ्चगुरुशान्तिभक्तिभिः । क्रियते मङ्गलगोचरमध्याह्निकवन्दना भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698