Book Title: Alamkaradappana
Author(s): H C Bhayani
Publisher: L D Indology Ahmedabad
View full book text
________________
3. यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
xx_xxx तदेतदिति दीपकं xx || आदौ मध्यांते वा वाक्यं तत् संस्थितं दीपयति । वाक्यामिति भुयस्त्रिधा xxxx || (काव्य. ७, ६४-६५) (आदि-मध्यांत-विषयं त्रिधा दीपकमिष्यते ।
भामह , काव्य. २, २५) दिविज्जति पआई एकाए चेअ जत्थ किरिआए । मुह-भज्झंतगआए तं भण्णइ दीवअंतिविहं ॥ (अद. ४६) तुल्य-श्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णानां यः पुनर्वादो यमकं तन्निगद्यते ॥ आदि-यध्यांत-यमकं पादाभ्यासे तथावली । समस्त-पाद-यमकमित्येतत् पंचधोच्यते ॥ (काव्य. २,१७) आइ-मज्झंत-गअं पाअब्भासो तहा आवली-णिबंधो ।
णीसेस-पाअ-रइअं जाअइ जमअं अ पंचविहं ॥ (अद. १२८) 5. उपमानेन यत्तत्त्वयुपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद् विदुः ॥ समस्त-वस्तु-विषयमेकदेशविवर्ति च । द्विधा रूपकमुद्दिष्टमेतत् चोच्चच्यते यथा ॥ (काव्य. २.२१-२२) उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः ॥ (काव्य ३, ४३) उवमाणेण सरूअं भणिऊण भस्सए जहिं भेओ । थुइ-करणेणं संदेह-संसिओ. सो हु संदेहो ॥ (अद. ७४) The illustration of प्रेमातिशयः
सहसा तुअम्मि दिढे जो जाओ तीए पहरिसाइसओ । सो जइ पुणो-वि होइ सुंदर तुअ दंसणे च्चेअ ॥ (अद. ९०)
6.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64