Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
द्विशेषोना किञ्चिदूना, 'आया मेणं - पण्णत्ता' आयामेन प्रज्ञप्ता किञ्चिदूनत्वं चास्या आनेतुं वर्गमूले कृते शेषोपरितनराश्यपेक्षया बोध्यम् अथास्याः परिक्षेपमाह - 'तीसे धणुपुट्टे' इत्यादि, 'तीसे' तस्याः क्षुद्रहिमवज्जीवायाः 'धणुपुट्ठे' धनुष्पृष्ठम् - धनुष्पृष्ठभागाकारप्रदेश: 'दाहिणेणं' दक्षिणे दक्षिणस्यां दिशि 'पणवीसं' पञ्चविंशतिः 'जोयणसहस्सा ई' योजनसहस्राणि 'दोणिय' द्वे च 'तीसे जोयणसए' योजनशते त्रिंशदिति त्रिंशदधिके 'चत्तारी य' चतुरश्च 'एगूणवीसइभाए' एकोनविंशतिभागान् 'जोयणस्स' योजनस्य २५२३८ 'परिक्खेवेणं' परिक्षेपेण परिधिना वर्तुलतया 'पण्णत्ते' प्रज्ञप्तम् ।
अथैतं क्षुद्रमिवन्तं वक्ष्यमाणविशेषणे वर्णयति 'रुयगसंठाणसंठिए' इत्यादि, 'रुयगसंठागसंठिए' रुचक संस्थानसंस्थितः रुचकमिह सुवर्णाभरणविशेषः तस्य यत्संस्थानम् आकारस्तेन संस्थितः वलयाकार इत्यर्थः, पुनः 'सव्वकणगामए' सर्वकनकमयः सर्वात्मना कनकमयः स्वर्णमयः ‘अच्छे सण्हे’ अच्छः श्लक्ष्णः 'तहेव' तथैव पूर्ववदेव 'जाव पडिरूवे' यावत् प्रतिरूपः - प्रतिरूप इति पदपर्यन्तानामत्र संग्रहो बोध्यः, तथा च 'लष्टः घृष्टः नीरजाः निर्मल: निष्पङ्कः निष्कङ्कटच्छायः सप्रभः समरीचिकः सोद्योतः प्रासादीयः दर्शनीयः यह जीवा २४९३२ योजन और एक योजन के अर्धभाग से कुछ कम लम्बी है (तीसे धणुष्पट्टे दाहिणेणं पणवीसं जोयणसहस्साइं दोण्णिय तीसे जोयण सए चत्तारिय एगूणवीसइभाए जोयणस्स परिक्खेवेणं पण्णत्ते) इस क्षुद्रहिमवत् पर्वत की जीवा का धनुष्पृष्ठ दक्षिण पार्श्व में २५२३०८ योजन का परिधिकी अपेक्षा से कहा गया है (अगसंठाणसंठिए सध्वकणगामए अच्छे सण्णे, तहेव जाब पfsa) इस क्षुद्र हिमवत पर्वत का संस्थान रुचक सुवर्ण के आभरणविशेष - का जैसा संस्थान होता है वैसा ही है - यह पर्वत स्वभावतः अच्छ-स्वच्छ और लक्षण है यावत् प्रतिरूप है यहां यावत्पद से - "लष्ट:, घृष्टः, मृष्टः, नीरजाः, निर्मल:, निष्पङ्कः, निष्कंकटच्छायः, सप्रभः, समरीचिकः सोद्योतः प्रासादीयः, दर्शनीयः, अभिरूप:' इन पदों का संग्रह हुआ है इन पदों
સમુદ્રને સ્પશી રહ્યો છે. આ જીવા ૨૪૯૩૨ યાજન અને એક ચેાજન અધ ભાગ पुरता ४४५ अन्य सांगी छे. 'तीसे धणुप्पुट्टे दाहिणेणं पणवीसं जोयणसहूस्साई दोणिय तीसे जोयणसए चत्तारिय एगूणवीसइभाए जोयणस्स परिक्खेवेणं पण्णत्ते' मे क्षुद्र हिभवत् પતની જીવાને ધનુપૃષ્ઠ દક્ષિણ બાજુએ ૨૫૨૩૦૮ ચેાજન જેટલા કહેવામાં આવેલ છે ते परिधिनी अपेक्षा ४ उहेस छे. 'रुअगसंठाण संठिए सव्वकणगामए अच्छे सण्णे, तहेव जाब पडरूवे' मे क्षुद्र हिभवत् पर्वनु संस्थान या सुवर्णुना मालरण विशेषतुं भेवु 'સ્થાન હાય છે, તેવુ' જ છે. એ પર્યંત સ્વભાવતઃ અચ્છ-સ્વચ્છ અને લક્ષ્ણ છે, यावत् अतिश्य छे. अहीं यावत् पहथी 'लष्टः, घृष्टः, मृष्टः नीरजाः, निर्मलः, निष्पकः निष्कंटक च्छायः सप्रभः समरीचिकः, सोद्योतः प्रसादीय, दर्शनीयः, अभिरूपः' मे यहो
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર