Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 8
________________ विना त्रिवर्गं विफलं पुंसो जन्म पशोरिव । तत्र स्यादुत्तमो धर्म, स्तं विना न यतः परौ ॥ ९॥ मानुष्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् ॥१०॥ प्राप्तेषु पुण्यतस्तेषु, श्रद्धा भवति दुर्लभा । ततः सद्गुरुसंयोगो, लभ्यते गुरुर्भाग्यतः ॥ ११ ॥ लब्धं हि सर्वमप्येतत्, सदाचारेण शोभते । न्यायेने नृपः पुष्पं, गन्धेनाज्येन भोजनम् ॥१२॥ शास्त्रे दृष्टेन विधिना, सदाचारपरो नरः । परस्पराविरोधेन, त्रिवर्गं साधयेन्मुदा ॥१३॥ तुर्ये यामे त्रियामाया, बाले काले कृतोद्यमः । मुञ्चेन्निद्रां सुधी पञ्च परमेष्ठिस्तुतिं पठन् ॥१४॥ वामा तु दक्षिणा वापि, या नाडी वहते सदा । शय्योत्थितस्तमेवादौ - पादं दद्याद् भुवस्तले ॥१५॥ मुक्त्वा शयनवस्त्राणि, परिधायापराणि च । स्थित्वा सुस्थानके धीमान्, ध्यायेत्पञ्चनमस्क्रियाम् ॥ १६॥ उपविश्य च पूर्वाशाभिमुखो वाप्युदङ्मुखः । पवित्राङ्गः शुचिस्थाने, जपेन्मन्त्रं समाहितः ॥ १७ ॥ २

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68