Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 16
________________ उत्तमाङ्गेन पाणिभ्यां, जानुभ्यां च भुवस्तले । विधिना स्पृशतः सम्यक्पंचाङ्गप्रणतिर्भवेत् ॥४६॥ पर्यस्थिकां न बघ्नीयान च पादौ प्रसारयेत् । पादोपरि पदं नैव, दोर्मूलं न प्रदर्शयेत् ॥४७॥ न पृष्ठे न पुरो वापि, पार्श्वयोरुभयोरपि । स्थेयानालापयेदन्य, मागतं पूर्वमात्मना ॥४८॥ सुधीर्गुरुमुखन्यस्तदृष्टिरेकाग्रमानसः । श्रृणुयाद्धर्मशास्त्राणि, भावभेदविचक्षणः ॥४९॥ अपाकुर्यात्स्वसंदेहान, जाते व्याख्यानके सुधीः । गुर्वर्डङ्गुणगातृभ्यो, दद्यादानं निजोचितम् ॥५०॥ अकृतावश्यको दत्ते, गुरूणां वन्दनानि च । प्रत्याख्यानं यथाशक्त्या, विदध्याद्विरतिप्रियः ॥५१॥ तिर्यग्योनिषु जायन्तेऽविरता दानिनोऽपि हि । गजाश्वादिभवे भोगान्, भुभाना बन्धनान्वितान् ॥५२॥ न दाता नरकं याति, न तिर्यग् विरतो भवेत् । दयालुर्नायुषा हीनः, सत्यवक्ता न दुःस्वरः ॥५३॥ तपः सर्वाक्षसारंगवशीकरणवागुरा । कषायतापमृद्धीका, कर्माजीर्णहरीतकी ॥५४॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68