Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
एवं ध्यायन भजेनिद्रां, स्वल्पं कालं समाधिमान् । भजेन मैथुनं धीमान्, धर्मपर्वसु कर्हिचित् ॥२०॥ नातिकालं निषेवेत, प्रमीलां जातु चित्सुधीः । अत्युद्रिक्ता भवेदेषा, धर्मार्थसुखनाशिनी ॥२१॥
अल्पाहारोऽल्पनिद्रश्च, स्वल्पारंभपरिग्रहः । भवत्यल्पकषायी यो, ज्ञेयःसोऽल्पभवभ्रमः ॥२२॥
निद्राहारभयस्नेहलज्जाकामकलिक्रुधः। यावन्मात्रा विधीयन्ते, तावन्मात्रा भवन्त्यमी ॥२३॥ विघ्नव्रातलतानेमि, श्रीनेमिं मनसि स्मरन् । स्वापकाले नरो नैव, दुःस्वप्नैः परिभूयते ॥२४॥
अश्वसेनावनीपाल-वामादेवीतनूरुहम् । श्रीपार्वं संस्मरनित्यं, दुःस्वप्नानि न पश्यति ॥२५॥
श्रीलक्ष्मणांगसंभूतं, महसेननृपांगजं । चंद्रप्रभं स्मरंश्चित्ते, सुखं निद्रां लभेत वै ॥२६॥
सर्वविघ्नाहिगरुडं, सर्वसिद्धिकरं परम् । ध्यायन शांतिजिनं नैति, चौरादिभ्यो भयं नरः ॥२७॥
इत्यवेत्य दिनकृत्यमशेषं, श्राद्धवर्गजनितोत्तमतोषम् । संचरनिह परत्र च लोके, कीर्तिमेति पुरुषो धुतदोषः ॥२८॥
इति श्रीआचारोपदेशे चतुर्थवर्गः ।

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68