Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 64
________________ प्रतिवर्षं संघपूजां, शक्त्या कुर्याद्विवेकवान् । प्राशुकानि श्रीगुरुभ्यो, देयाद् वस्त्राणि भक्तितः ॥१८॥ वसत्यशनपानानि, पात्रवस्त्रौषधानि च । चेन पर्याप्तविभवो, देयात्तदपि शक्तितः ॥१९॥ सत्पात्रे दीयते दानं, दीयमानं न हीयते । कूपारामगवां दानाद्ददतामेव संपदः ॥२०॥ प्रदत्तस्य च भुक्तस्य, दृश्यते महदन्तरम् । प्रभुक्तं जायते वक़, दत्तं भवति चाक्षयम् ॥२१॥ आयासशतलब्धस्य, प्राणेभ्योपि गरीयसः । दानमेकैव वित्तस्य, गतिरन्या विपत्तये ॥२२॥ क्षेत्रेषु सप्तसु ददन्न्यायोपात्तं निजं धनम् । साफल्यं कुरुते श्राद्धो, निजयोर्धनजन्मनोः ॥२३॥ इति श्रीरत्नसिंहसूरिशिष्यचारित्रसुंदरगणिविरचिते श्रीआचारोपदेशे षष्ठो वर्गः संपूर्णः । ॥ इति श्रीआचारोपदेशः समाप्तः ॥ ॥ शुभं भवतु श्री संघस्य ॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68