Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 48
________________ वस्त्रावृतमुखो मौनी हरन् सर्वांगजं श्रमम् । गुरुं संवाहयेद्यत्नात्, पादस्पर्शं त्यजन्निजम् ॥१०॥ ग्रामचैत्ये जिनं नत्वा ततो गच्छेत्स्वमंदिरम् । प्रक्षालितपदः पंचपरमेष्ठिस्तुतिं स्मरेत् ॥११॥ अर्हन्तः शरणं संतु, सिद्धाश्च शरणं मम । शरणं जिनधर्मो मे, साधवः शरणं सदा ॥ १२॥ नमः श्रीस्थूलिभद्राय, कृतभद्राय तायिने । शीलसन्नाहमा बिभ्रद्, यो जिगाय स्मरं रयात् ॥ १३॥ गृहस्थस्यापि यस्यासन्, शीललीला महत्तराः । नमः सुदर्शनायास्तु, दर्शनेन कृतश्रिये ॥१४॥ धन्यास्ते कृतपुण्यास्ते, मुनयो जितमन्मथाः । आजन्मनिरतिचारं, ब्रह्मचर्यं चरंति ये ॥१५॥ निःसत्वो भूरिकर्मा हि सर्वदाप्यजितेन्द्रियः । नैकाहमपि यः शक्तः शीलमाधातुमुत्तमम् ॥१६॥ संसार तव निस्तारपदवी न दवीयसी । अंतरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ||१७|| अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ||१८|| या रागिण विरागिणीस्त्रियस्ताः कामयेत कः । सुधीस्तां कामयेन्मुक्ति, या विरागिणि रागिणी ॥ १९॥ २२

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68