Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
षष्ठो वर्गः ।
श्राद्धो विधाय सद्धर्मं, कर्मतो निवृत्तिं व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि नित्यशः || १ ||
धर्मादधिगतैश्वर्यो, धर्ममेव निहन्ति यः । कथं शुभायतिर्भूयात्, स स्वामिद्रोहपातकी ॥ २ ॥
दानशीलतपोभावभेदैर्धर्मं चतुर्विधम् । शुचिधीराराधयेद्यो, भुक्तिमुक्तिफलप्रदम् ॥३॥
देयं स्तोकादपि स्तोकं, न चापेक्ष्यो महोदयः । इच्छानुरूपोविभवः, कदा कस्य भविष्यति ॥ ४ ॥
ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अत्रदानात् सुखी नित्यं निव्यार्धिर्भेषजादू भवेत् ॥ ५ ॥
कीर्तिः संजायते पुण्यात्, न दानादथ कीर्तये । कैश्चिद्वितीर्यते दानं ज्ञेयं तद् व्यसनं बुधैः ॥ ६ ॥
व्याजैः स्याद्विगुणं वित्तं, व्यवसायैश्चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनंतगुणं भवेत् ॥७॥
।
चैत्य- प्रतिमा-पुस्तक- श्रीसंघ - भेदयुक्तेषु । क्षेत्रेषु सप्तसु धनं, व्ययेद् भूरिफलाप्तये ॥८॥
२८

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68