Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 58
________________ सम्यक्त्वसेवनान्नित्यं, सब्रह्मव्रतपालनात् । यत्पुण्यं जायते लोके, श्रीकल्प श्रवणेन तत् ॥२७॥ दानैस्तपोभिर्विविधैः, सत्तीर्थोपासनैरहो । यत्पापं क्षीयते जन्तोस्तत्पापं श्रवणेन वै ॥ २८॥ मुक्तेः परं पदं नास्ति, तीर्थं शत्रुञ्जयात्परम् । संदर्शनात्परं तत्त्वं, शास्त्रं कल्पात्परं न हि ॥ २९॥ अमावस्याप्रतिपदोर्दीपोत्सवदिनस्थयोः । प्राप्तनिर्वाणसज्ज्ञानौ, स्मरेच्छ्रीवीरगोतमौ ||३०|| उपवासद्वयं कृत्वा, गौतमं दीपपर्वणि । स्मरेत्स लभते नूनमिहामुत्र महोदयान् ॥३१॥ स्वगृहे ग्रामचैत्ये च विधिनार्यां जिनेशितुः । कृत्वामङ्गलदीपं चाश्नीयात्सार्द्धं स्वबंधुभिः ॥३२॥ कल्याणके जिनानां हि, परमे दिनपंचके । निजशक्त्या सदर्थिभ्यो दद्याद्दानं यथोचितम् ॥३३॥ इत्थं सुपर्वविहितोत्तमकृत्यचार्वाचारप्रचारपिहिताश्रववर्गमार्गः । श्राद्धः समृद्धविधिवर्द्धितशुद्धबुद्धिर्भुक्ति सुपर्वसुखमेति च मुक्तिसौख्यम् ॥३४॥ इति श्री आचारोपदेशे पंचमवर्गः । २७

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68