SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ षष्ठो वर्गः । श्राद्धो विधाय सद्धर्मं, कर्मतो निवृत्तिं व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि नित्यशः || १ || धर्मादधिगतैश्वर्यो, धर्ममेव निहन्ति यः । कथं शुभायतिर्भूयात्, स स्वामिद्रोहपातकी ॥ २ ॥ दानशीलतपोभावभेदैर्धर्मं चतुर्विधम् । शुचिधीराराधयेद्यो, भुक्तिमुक्तिफलप्रदम् ॥३॥ देयं स्तोकादपि स्तोकं, न चापेक्ष्यो महोदयः । इच्छानुरूपोविभवः, कदा कस्य भविष्यति ॥ ४ ॥ ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अत्रदानात् सुखी नित्यं निव्यार्धिर्भेषजादू भवेत् ॥ ५ ॥ कीर्तिः संजायते पुण्यात्, न दानादथ कीर्तये । कैश्चिद्वितीर्यते दानं ज्ञेयं तद् व्यसनं बुधैः ॥ ६ ॥ व्याजैः स्याद्विगुणं वित्तं, व्यवसायैश्चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनंतगुणं भवेत् ॥७॥ । चैत्य- प्रतिमा-पुस्तक- श्रीसंघ - भेदयुक्तेषु । क्षेत्रेषु सप्तसु धनं, व्ययेद् भूरिफलाप्तये ॥८॥ २८
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy