Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 46
________________ चतुर्थवर्गः । प्रक्षाल्य स्वल्पनीरेण, पादौं हस्तौ तथा मुखम् । धन्यंमन्यः पुनः सायं, पूजयेच्छ्रीजिनं मुदा ॥१॥ सत्कियासहितं ज्ञानं जायते मोक्षसाधकम् । जानन्निति पुनः सायं कुर्यादावश्यकीं क्रियाम् ॥२॥ क्रियैव फलदा लोके, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभेदज्ञो, न ज्ञानात् सुखितो भवेत् ॥ ३॥ गुर्वभावे निजगृहे कुर्वीतावश्यकं सुधीः । विन्यस्य स्थापनाचार्यं नमस्कारावलीमथ ॥४॥ धर्माद्धि सर्वकार्याणि सिध्यन्तीति विदन् हृदि । सर्वदा तद्गतस्वान्तो, धर्मवेलां न लंघयेत् ॥५॥ 9 अतीतानागतं कर्म्म, क्रियते यजपादिकम् । वापिते चोषरे क्षेत्रे, धान्यवन्निष्फलं भवेत् ॥ ६ ॥ विधिं सम्यक् प्रयुञ्जित, कुर्वन्धर्मक्रियां सुधीः । हीनाधिकं सृजन्मंत्र विधिवद् दुःखितो भवेत् ॥७॥ धर्मानुष्ठानवैतथ्ये, प्रत्युतानर्थसंभवः । रौद्ररंध्रादिजनकाद्दुष्प्रयुक्तादिवौषधात् ॥८॥ वैयावृत्त्ये कृते श्रेयोऽक्षयं मत्वा विचक्षणः । विहितावश्यकः श्राद्धः कुर्याद्विश्रामणां गुरोः ॥ ९ ॥ , २१

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68