SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्गः । प्रक्षाल्य स्वल्पनीरेण, पादौं हस्तौ तथा मुखम् । धन्यंमन्यः पुनः सायं, पूजयेच्छ्रीजिनं मुदा ॥१॥ सत्कियासहितं ज्ञानं जायते मोक्षसाधकम् । जानन्निति पुनः सायं कुर्यादावश्यकीं क्रियाम् ॥२॥ क्रियैव फलदा लोके, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभेदज्ञो, न ज्ञानात् सुखितो भवेत् ॥ ३॥ गुर्वभावे निजगृहे कुर्वीतावश्यकं सुधीः । विन्यस्य स्थापनाचार्यं नमस्कारावलीमथ ॥४॥ धर्माद्धि सर्वकार्याणि सिध्यन्तीति विदन् हृदि । सर्वदा तद्गतस्वान्तो, धर्मवेलां न लंघयेत् ॥५॥ 9 अतीतानागतं कर्म्म, क्रियते यजपादिकम् । वापिते चोषरे क्षेत्रे, धान्यवन्निष्फलं भवेत् ॥ ६ ॥ विधिं सम्यक् प्रयुञ्जित, कुर्वन्धर्मक्रियां सुधीः । हीनाधिकं सृजन्मंत्र विधिवद् दुःखितो भवेत् ॥७॥ धर्मानुष्ठानवैतथ्ये, प्रत्युतानर्थसंभवः । रौद्ररंध्रादिजनकाद्दुष्प्रयुक्तादिवौषधात् ॥८॥ वैयावृत्त्ये कृते श्रेयोऽक्षयं मत्वा विचक्षणः । विहितावश्यकः श्राद्धः कुर्याद्विश्रामणां गुरोः ॥ ९ ॥ , २१
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy