Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 44
________________ करोति विरतिं धन्यो, यः सदा निशि भोजनात् । सोर्द्धं पुरुषायुष्कस्य, स्यादवश्यमुपोषितः ॥५०॥ वासरे च रजन्यां च, यः खादनवतिष्ठते । श्रृंगपुच्छपरिभ्रष्टः, स स्पष्टं पशुरेव हि ॥५१॥ उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥५२॥ नैवाहुतिर्न च स्नानं, न श्राद्धं देवताचर्नम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥५३॥ एवं नयेद्यश्चतुरोऽपि यामान्, नयाभिरामः पुरुषो दिनस्य । नयेन युक्तो विनयेन दक्षो, भवेदसावच्युतसौख्यभाग् वै ॥५४॥ ॥ इति श्रीआचारोपदेशे तृतीयवर्गः ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68