________________
करोति विरतिं धन्यो, यः सदा निशि भोजनात् । सोर्द्धं पुरुषायुष्कस्य, स्यादवश्यमुपोषितः ॥५०॥
वासरे च रजन्यां च, यः खादनवतिष्ठते । श्रृंगपुच्छपरिभ्रष्टः, स स्पष्टं पशुरेव हि ॥५१॥
उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥५२॥
नैवाहुतिर्न च स्नानं, न श्राद्धं देवताचर्नम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥५३॥
एवं नयेद्यश्चतुरोऽपि यामान्, नयाभिरामः पुरुषो दिनस्य । नयेन युक्तो विनयेन दक्षो, भवेदसावच्युतसौख्यभाग् वै ॥५४॥
॥ इति श्रीआचारोपदेशे तृतीयवर्गः ॥