SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ करोति विरतिं धन्यो, यः सदा निशि भोजनात् । सोर्द्धं पुरुषायुष्कस्य, स्यादवश्यमुपोषितः ॥५०॥ वासरे च रजन्यां च, यः खादनवतिष्ठते । श्रृंगपुच्छपरिभ्रष्टः, स स्पष्टं पशुरेव हि ॥५१॥ उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥५२॥ नैवाहुतिर्न च स्नानं, न श्राद्धं देवताचर्नम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥५३॥ एवं नयेद्यश्चतुरोऽपि यामान्, नयाभिरामः पुरुषो दिनस्य । नयेन युक्तो विनयेन दक्षो, भवेदसावच्युतसौख्यभाग् वै ॥५४॥ ॥ इति श्रीआचारोपदेशे तृतीयवर्गः ॥
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy