Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 18
________________ यहरं यदुराराध्यं, यत्सुरैरपि दुष्करम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥५५॥ चतुष्पथं ततो यायात्, कृतधर्मविधिः सुधीः । कुर्यादर्थार्जनोपायं, व्यवसायं निजं निजम् ॥५६॥ सुहृदामुपकाराय, बन्धूनामुदयाय च । अय॑ते विभवः सद्भिः, स्वोदरं को बिभर्ति न ॥५७॥ व्यवसायभवा वृत्तिः, सोत्कृष्टा मध्यमा कृषिः। जघन्या भुवि सेवा तु, भिक्षा स्यादधमाधमा ॥५८॥ व्यवसायमतो नीचं, न कुर्यात्रापि कारयेत् । पुण्यानुसारिणी संपत्, न पापादड़ते क्वचित् ॥५९॥ बरारंभमहापापं, यद भवेजनगर्हितम् । इहामुत्रविरुद्धं यत्, तत्कर्म न समाचरेत् ॥६०॥ लोहकारचर्मकारमद्यकृत्तैलिकादिभिः। सत्यप्यर्थागमे काम, व्यवसायं परित्यजेत् ॥६१॥ एवं चरन् प्रथमयामविधि समग्रं, श्राद्धो विशुद्धविनयो नयराजमानः । विज्ञानमानजनरंजनसावधानो जन्मद्वयं विरचयेत्सफलं स्वकीयम् ॥६२॥ इति श्री आचारोपदेशे प्रथमवर्गः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68