Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
तृतीय वर्गः। ततो गेहे श्रियं पश्यन्, विद्वद्गोष्ठीपरायणः । सुतादिभ्यो ददच्छिक्षां, सुखं तिष्ठेद् घटीद्वयम् ॥१॥ आत्मायत्ते गुणग्रामे, दैवायत्ते धनादिके । विज्ञाताखिलतत्त्वानां, नृणां न स्याद्गुणच्युतिः ॥२॥ गुणैरुत्तमतां याति, वंशहीनोऽपि मानवः । पंकजं ध्रियते मूर्ध्नि, पङ्कः पादेन घृष्यते ॥३॥
न खानित्तमानां स्यात्, कुलं वा जगतिः क्वचित् । प्रकृत्या मानवा एव, गुणैर्यान्ति जगत्रुतिम् ॥४॥ सत्वादिगुणसंपन्नो, राज्यार्हः स्याद्यथा नरः । एकविंशतिगुणः स्याद्धार्हो मानवस्तथा ॥५॥ अक्षुद्रहृदयः सौम्यो, रूपवान् जनवल्लभः । अक्रूरो भवभीरूचाशठो दाक्षिण्यवान् सदा ॥६॥ अपत्रपी च सदयो, मध्यस्थः सौम्य एव च । गुणरागी सत्कथश्च, सुपक्षो दीर्घदयपि ॥७॥ वृद्धानुगतो विनीतः, कृतज्ञः सुहितोऽपि च । लब्धलक्षो धर्मरत्नयोग्य एभिर्गुणैर्भवेत् ॥८॥
प्रायेण राजदेशस्त्रीभक्तवार्ता त्यजेसुधीः । ततो नार्थागमः कश्चित्, प्रत्युतानर्थसंभवः ॥९॥
सुमित्रैर्बन्धुभिः सार्ध, कुर्याद्धर्मकथामपि । तद्विदा सह शास्त्रार्थरहस्यानि विचारयेत् ॥१०॥
१५

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68