Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 38
________________ देशाचारं चरन् धर्मममुञ्चन्नाश्रिते हितः । बलाबलं विजानन् स्वं, विशेषाच हिताहितम् ॥२२॥ वशीकृतेन्द्रियो देवे, गुरौ च गुरुभक्तिमान् । यथावत्स्वजने दीनेऽतिथौ च प्रतिपत्तिकृत् ॥२३॥ एवं विचारचातुर्य, रचयंश्चतुरैः समम् । कियती कामयेद् वेलां, श्रृण्वन् शास्त्राणि वा भणन् ॥२४॥ कुर्वत्रर्थार्जनोपायं, न तिष्ठेदैवतत्परः । उपक्रमं विना भाग्यं, पुंसां फलति न क्वचित् ॥२५॥ शुद्धेन व्यवहारेण, व्यवसायं सृजन् सदा । कूटतोलं कूटमानं, कूटलेख्यं च वर्जयेत् ॥२६॥ अंगारवनशकटभाटकस्फोटजीविकाम् । दंतलाक्षारसकेशविषवाणिज्यकानि च ॥२७॥ यंत्रपीडां निलांछनमसतीपोषणं तथा । दवदानं सरःशोष, इति पंचदश त्यजेत् ॥२८॥ लोहं मधुकपुष्पाणि, मदनं माक्षिकं तथा । वाणिज्याय न गृह्णीयात्, कंदान् पत्राणि वा सुधीः ॥२९॥ न रक्षेत्फाल्गुनादूधं, न तिलानतसीमपि । गुडटुप्परकादीनि, जन्तुघ्नानि घनागमे ॥३०॥ १७

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68