SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ देशाचारं चरन् धर्मममुञ्चन्नाश्रिते हितः । बलाबलं विजानन् स्वं, विशेषाच हिताहितम् ॥२२॥ वशीकृतेन्द्रियो देवे, गुरौ च गुरुभक्तिमान् । यथावत्स्वजने दीनेऽतिथौ च प्रतिपत्तिकृत् ॥२३॥ एवं विचारचातुर्य, रचयंश्चतुरैः समम् । कियती कामयेद् वेलां, श्रृण्वन् शास्त्राणि वा भणन् ॥२४॥ कुर्वत्रर्थार्जनोपायं, न तिष्ठेदैवतत्परः । उपक्रमं विना भाग्यं, पुंसां फलति न क्वचित् ॥२५॥ शुद्धेन व्यवहारेण, व्यवसायं सृजन् सदा । कूटतोलं कूटमानं, कूटलेख्यं च वर्जयेत् ॥२६॥ अंगारवनशकटभाटकस्फोटजीविकाम् । दंतलाक्षारसकेशविषवाणिज्यकानि च ॥२७॥ यंत्रपीडां निलांछनमसतीपोषणं तथा । दवदानं सरःशोष, इति पंचदश त्यजेत् ॥२८॥ लोहं मधुकपुष्पाणि, मदनं माक्षिकं तथा । वाणिज्याय न गृह्णीयात्, कंदान् पत्राणि वा सुधीः ॥२९॥ न रक्षेत्फाल्गुनादूधं, न तिलानतसीमपि । गुडटुप्परकादीनि, जन्तुघ्नानि घनागमे ॥३०॥ १७
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy