________________
देशाचारं चरन् धर्मममुञ्चन्नाश्रिते हितः । बलाबलं विजानन् स्वं, विशेषाच हिताहितम् ॥२२॥
वशीकृतेन्द्रियो देवे, गुरौ च गुरुभक्तिमान् । यथावत्स्वजने दीनेऽतिथौ च प्रतिपत्तिकृत् ॥२३॥ एवं विचारचातुर्य, रचयंश्चतुरैः समम् । कियती कामयेद् वेलां, श्रृण्वन् शास्त्राणि वा भणन् ॥२४॥ कुर्वत्रर्थार्जनोपायं, न तिष्ठेदैवतत्परः । उपक्रमं विना भाग्यं, पुंसां फलति न क्वचित् ॥२५॥
शुद्धेन व्यवहारेण, व्यवसायं सृजन् सदा । कूटतोलं कूटमानं, कूटलेख्यं च वर्जयेत् ॥२६॥ अंगारवनशकटभाटकस्फोटजीविकाम् । दंतलाक्षारसकेशविषवाणिज्यकानि च ॥२७॥ यंत्रपीडां निलांछनमसतीपोषणं तथा । दवदानं सरःशोष, इति पंचदश त्यजेत् ॥२८॥
लोहं मधुकपुष्पाणि, मदनं माक्षिकं तथा । वाणिज्याय न गृह्णीयात्, कंदान् पत्राणि वा सुधीः ॥२९॥
न रक्षेत्फाल्गुनादूधं, न तिलानतसीमपि । गुडटुप्परकादीनि, जन्तुघ्नानि घनागमे ॥३०॥
१७