Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
अज्ञातभाजने नायाद्, जातिभ्रष्टगृहेऽपि च । अज्ञातानि निषिद्धानि, फलान्यनानि संत्यजेत् ॥५५॥ बालस्त्रीभ्रूणगोहत्याकृतामाचारलोपिनाम्। स्वगोत्रभेदिनां पंक्ती, जानत्रोपविशेत्सुधीः ॥५६॥ मयं मांसं नवनीतं, मधूदूंबरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥५७॥ आगमोरससंयुक्तं, द्विदलं पुष्पितौदनम् । दध्यहतियातीतं, कुथितानं च वर्जयेत् ॥५८॥ जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । संधानमपि संसक्ति, जिनधर्मपरायणः ॥५९॥
भोजनं विडिवमोक्षं च, कुर्यादतिचिरं न हि । वारिपानं तथा स्नानं, पुनः स्थिरतया सृजेत् ॥६०॥
भोजनादौ विपषमं, भोजनान्ते शिलोपमम् । मध्ये पीयूषसदृशं, वारिपानं भवेत्रिधा ॥६१॥
अजीर्णे भोजनं जह्यात्, कालेऽश्नीयाच साम्यत; । भुक्तोत्थितो वक्त्रशुद्धिं पत्रपूगादिभिः सृजेत् ॥६२॥ विवेकवान ताम्बूलमश्नीयाद्विचरन्पथि । पूगाद्यमक्षतं दंतैर्दलयैन तु पुण्यवित् ॥६३॥ भोजनादनु नो स्वप्याद्विना ग्रीष्मं विचारवान् । दिवा स्वपयतो देहे, जायते व्याधिसंभवः ॥६४॥ ॥ इति श्रीआचारोपदेशे द्वितीयवर्गः समाप्तः ॥२॥
१४

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68