SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अज्ञातभाजने नायाद्, जातिभ्रष्टगृहेऽपि च । अज्ञातानि निषिद्धानि, फलान्यनानि संत्यजेत् ॥५५॥ बालस्त्रीभ्रूणगोहत्याकृतामाचारलोपिनाम्। स्वगोत्रभेदिनां पंक्ती, जानत्रोपविशेत्सुधीः ॥५६॥ मयं मांसं नवनीतं, मधूदूंबरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥५७॥ आगमोरससंयुक्तं, द्विदलं पुष्पितौदनम् । दध्यहतियातीतं, कुथितानं च वर्जयेत् ॥५८॥ जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । संधानमपि संसक्ति, जिनधर्मपरायणः ॥५९॥ भोजनं विडिवमोक्षं च, कुर्यादतिचिरं न हि । वारिपानं तथा स्नानं, पुनः स्थिरतया सृजेत् ॥६०॥ भोजनादौ विपषमं, भोजनान्ते शिलोपमम् । मध्ये पीयूषसदृशं, वारिपानं भवेत्रिधा ॥६१॥ अजीर्णे भोजनं जह्यात्, कालेऽश्नीयाच साम्यत; । भुक्तोत्थितो वक्त्रशुद्धिं पत्रपूगादिभिः सृजेत् ॥६२॥ विवेकवान ताम्बूलमश्नीयाद्विचरन्पथि । पूगाद्यमक्षतं दंतैर्दलयैन तु पुण्यवित् ॥६३॥ भोजनादनु नो स्वप्याद्विना ग्रीष्मं विचारवान् । दिवा स्वपयतो देहे, जायते व्याधिसंभवः ॥६४॥ ॥ इति श्रीआचारोपदेशे द्वितीयवर्गः समाप्तः ॥२॥ १४
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy