SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तृतीय वर्गः। ततो गेहे श्रियं पश्यन्, विद्वद्गोष्ठीपरायणः । सुतादिभ्यो ददच्छिक्षां, सुखं तिष्ठेद् घटीद्वयम् ॥१॥ आत्मायत्ते गुणग्रामे, दैवायत्ते धनादिके । विज्ञाताखिलतत्त्वानां, नृणां न स्याद्गुणच्युतिः ॥२॥ गुणैरुत्तमतां याति, वंशहीनोऽपि मानवः । पंकजं ध्रियते मूर्ध्नि, पङ्कः पादेन घृष्यते ॥३॥ न खानित्तमानां स्यात्, कुलं वा जगतिः क्वचित् । प्रकृत्या मानवा एव, गुणैर्यान्ति जगत्रुतिम् ॥४॥ सत्वादिगुणसंपन्नो, राज्यार्हः स्याद्यथा नरः । एकविंशतिगुणः स्याद्धार्हो मानवस्तथा ॥५॥ अक्षुद्रहृदयः सौम्यो, रूपवान् जनवल्लभः । अक्रूरो भवभीरूचाशठो दाक्षिण्यवान् सदा ॥६॥ अपत्रपी च सदयो, मध्यस्थः सौम्य एव च । गुणरागी सत्कथश्च, सुपक्षो दीर्घदयपि ॥७॥ वृद्धानुगतो विनीतः, कृतज्ञः सुहितोऽपि च । लब्धलक्षो धर्मरत्नयोग्य एभिर्गुणैर्भवेत् ॥८॥ प्रायेण राजदेशस्त्रीभक्तवार्ता त्यजेसुधीः । ततो नार्थागमः कश्चित्, प्रत्युतानर्थसंभवः ॥९॥ सुमित्रैर्बन्धुभिः सार्ध, कुर्याद्धर्मकथामपि । तद्विदा सह शास्त्रार्थरहस्यानि विचारयेत् ॥१०॥ १५
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy