Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
ज्ञानं च दर्शनमथोचरणं विचिन्त्य, पुंजत्रयं च पुरतः प्रविधाय भक्त्या । चोक्षाक्षतैः कणगणैरपरैरपीह, श्रीमन्तमादिपुरुषं जिनमर्चयामि ॥१८॥
"सन्नालिकेरपनसामलबीजपूरजबीरपूगसहकारमुखैः फलैस्तैः । स्वर्गायनल्पफलदं प्रमदाप्रमोदं, देवाधिदेवमशुभप्रशमं महामि ॥१९॥
सन्मौदकैवर्टकमण्डकशालिदालिमुख्यैरसंख्यरसशालिभिरनभोज्यैः । क्षुत्तृव्यथाविरहितं स्वहिताय नित्यं, तीर्थाधिराजमहमादरतो यजामि ॥२०॥
विध्वस्तपापपटलस्य सदोदितस्य, विश्वावलोकनकलाकलितस्य भक्त्या । उद्योतयामि पुरतो जिननायकस्य, दीपं तमःप्रशमनाय शमांबुराशेः ॥२१॥
तीर्थोदकै(तमलैरमलस्वभावं, शश्वनदीहृदसरोवरसागरोत्थैः । दुर्वारमारमदमोहमहाहिताय, संसारतापशमनाय जिनार्चयामि ॥२२॥
पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम् । भुक्त्वा नरामरसुखान्यविखण्डितानि, धन्यः सुवासमचिराल्लभते शिवेऽपि ॥२३॥
शुचिप्रदेशे निःशल्ये, कुद्दिवालयं सुधीः । सौधे यातां वामभागे, सार्द्धहस्तोचभूमिके ॥२४॥
पूर्वाशाभिमुखोऽर्चासु, उत्तराभिमुखोऽथवा, विदिशासंमुखो नैव, दक्षिणां वर्जयेद्दिशम् ॥२५॥
१०

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68