Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
इत्येकविंशतिविधां रचयन्ति पूजां, भव्याः सुपर्वदिवसेऽपि च तीर्थयोगे । पूर्वोक्तचारुविधिनाष्टविधां च नित्यं, यद्यद्वरं तदिह भाववशेन योज्यम् ॥ ३६ ॥
ग्रामचैत्यं ततो यायाद्विशेषाद्धर्म्मलिप्सया । त्यजन्त्र शुचिमध्यानं, धौतवस्त्रेण शोभितः ||३७||
यास्यामीति हृदि ध्यायंश्चतुर्थं फलमश्नुते । उत्थितो लभते षष्ठं, त्वष्टमं पथि च व्रजन् ॥३८॥
दृष्टे चैत्ये च दशमं द्वारे द्वादशमं लभेत् । मध्ये पक्षोपवासस्य, मासस्य च जिनार्चने ॥ ३९॥
तिस्रो नैषेधिकीः कृत्वा, चैत्यं तत्प्रविशेत्सुधीः । चैत्यचिंतां विधायाथ, पूजयेच्छ्रीजिनं मुदा ॥४०॥
मूलनायकमभ्यर्च्याऽष्टधाऽर्हत्प्रतिमाः पराः । पूजयेच्चारुपुष्पौघैः शिष्टाश्चांतर्बहिः स्थिताः ॥ ४१ ॥
,
अवग्रहाद्बहिर्गत्वा, वन्देतार्हन्तमादरात् । विधिना पुरतः स्थित्वा, रचयैच्चैत्यवन्दनम् ॥४२॥
एकशक्रस्तवेनाद्या, द्वाभ्यां भवति मध्यमा । पञ्चभिस्तूत्तमा ज्ञेया, जायते सा त्रिधा पुनः || ४३ ॥
स्तुतिपाठे योगमुद्रा, जिनमुद्रा तु वन्दने । मुक्ताशुक्तिकमुद्रा तु, प्रणिधाने प्रयुज्यते ॥ ४४ ॥
१२

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68