SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ इत्येकविंशतिविधां रचयन्ति पूजां, भव्याः सुपर्वदिवसेऽपि च तीर्थयोगे । पूर्वोक्तचारुविधिनाष्टविधां च नित्यं, यद्यद्वरं तदिह भाववशेन योज्यम् ॥ ३६ ॥ ग्रामचैत्यं ततो यायाद्विशेषाद्धर्म्मलिप्सया । त्यजन्त्र शुचिमध्यानं, धौतवस्त्रेण शोभितः ||३७|| यास्यामीति हृदि ध्यायंश्चतुर्थं फलमश्नुते । उत्थितो लभते षष्ठं, त्वष्टमं पथि च व्रजन् ॥३८॥ दृष्टे चैत्ये च दशमं द्वारे द्वादशमं लभेत् । मध्ये पक्षोपवासस्य, मासस्य च जिनार्चने ॥ ३९॥ तिस्रो नैषेधिकीः कृत्वा, चैत्यं तत्प्रविशेत्सुधीः । चैत्यचिंतां विधायाथ, पूजयेच्छ्रीजिनं मुदा ॥४०॥ मूलनायकमभ्यर्च्याऽष्टधाऽर्हत्प्रतिमाः पराः । पूजयेच्चारुपुष्पौघैः शिष्टाश्चांतर्बहिः स्थिताः ॥ ४१ ॥ , अवग्रहाद्बहिर्गत्वा, वन्देतार्हन्तमादरात् । विधिना पुरतः स्थित्वा, रचयैच्चैत्यवन्दनम् ॥४२॥ एकशक्रस्तवेनाद्या, द्वाभ्यां भवति मध्यमा । पञ्चभिस्तूत्तमा ज्ञेया, जायते सा त्रिधा पुनः || ४३ ॥ स्तुतिपाठे योगमुद्रा, जिनमुद्रा तु वन्दने । मुक्ताशुक्तिकमुद्रा तु, प्रणिधाने प्रयुज्यते ॥ ४४ ॥ १२
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy