Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 22
________________ विहाय पोतकं वस्त्रं, परिधाय जिनं स्मरन् । यावजला चरणौ, तावत्तत्रावतिष्ठते ॥९॥ अन्यथा मलसंश्लेषादपवित्रौ पुनः पदौ । तल्लीनजीवघातेन, भवेता पातकं महत् ॥१०॥ गृहचैत्यांतिकं गत्वा, भूमिसंमार्जनादनु । परिघायार्चा वस्त्राणि, मुखकोशं दधात्यथ ॥११॥ मनोवाक्कायवस्त्रेषु, भूपूजोपकरस्थितौ । शुद्धिः सप्तविधा कार्या, देवतापूजनक्षणे ॥१२॥ पुमान् परिदधेन स्त्री-वस्त्रं पूजाविधौ क्वचित् । न नारी नरवस्त्रं तु, कामरागविवर्द्धनम् ॥१३॥ भंगारानीतनीरेण, संस्नाप्यांगं जिनस्य तु । रूक्षीकृत्य सुवस्त्रेण, पूजां कुर्यात्ततोऽष्टधा ॥१४॥ सचन्दनेन घनसारविमिश्रितेन, कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रैः, श्रीमजिनं त्रिजगतपतिमचर्यामि ॥१५॥ जातीजपाबकुलचम्पकपाटलायैर्मन्दारकुन्दशतपत्रवरारविन्दैः । संसारनाशकरणं करुणाप्रधानं, पुष्पैः परैरपि जिनेन्द्रमहं यजामि ॥१६॥ कृष्णागुरुप्रचुरितं सितया समेतं, कर्पूरपूरमहितं विहितं सुयत्नात् । धूपं जिनेंद्रपुरतो गुरुतोषपोषं, भक्त्योत्क्षिपामि निजदुष्कृतनाशनाय ॥१७॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68