Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
द्वितीय वर्ग : ।
अथ स्वमन्दिरे यायाद्, द्वितीये प्रहरे सुधीः । निर्जन्तुभुवि पूर्वाशाभिमुखः स्नानमाचरेत् ॥ १ ॥
सप्रणालं चतुष्पादं, स्नानार्थं कारयेद्वरम् । तदुद्धृते जले यस्माज्जंतुबाधा न जायते ॥ २॥
रजस्वलाया मलिनस्पर्शे जाते च सूतके । मृतस्वजनकार्ये च, सर्वाङ्गस्नानमाचरेत् ॥३॥
अन्यथा शीर्षवर्जं च वपुः प्रक्षालयेत्परम् । कवोष्णेनाल्पपयसा, देवपूजाकृते कृती ॥४॥
चन्द्रादित्यकरस्पर्शात्पवित्रं जायते जगत् । तदाधारं शिरो नित्यं, पवित्रं योगिनो विदुः ॥ ५॥
दयासाराः सदाचारास्ते सर्वे धर्महेतवे । शिरः प्रक्षालनान्नित्यं, तञ्जीवोपद्रवो भवेत् ॥ ६ ॥
नापवित्रं भवेच्छीर्षं, नित्यं वस्त्रेण वेष्टितम् । अप्यात्मनः स्थितेः शश्वन्निर्मलद्युतिधारिणः ||७||
स्नानायेति जलोत्सर्गाद्, घ्नंति जन्तून् बहिर्मुखाः । मलिनं कुर्वते जीवं शोधयन्ति वपुर्हि ते. ॥८॥
८

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68