SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ द्वितीय वर्ग : । अथ स्वमन्दिरे यायाद्, द्वितीये प्रहरे सुधीः । निर्जन्तुभुवि पूर्वाशाभिमुखः स्नानमाचरेत् ॥ १ ॥ सप्रणालं चतुष्पादं, स्नानार्थं कारयेद्वरम् । तदुद्धृते जले यस्माज्जंतुबाधा न जायते ॥ २॥ रजस्वलाया मलिनस्पर्शे जाते च सूतके । मृतस्वजनकार्ये च, सर्वाङ्गस्नानमाचरेत् ॥३॥ अन्यथा शीर्षवर्जं च वपुः प्रक्षालयेत्परम् । कवोष्णेनाल्पपयसा, देवपूजाकृते कृती ॥४॥ चन्द्रादित्यकरस्पर्शात्पवित्रं जायते जगत् । तदाधारं शिरो नित्यं, पवित्रं योगिनो विदुः ॥ ५॥ दयासाराः सदाचारास्ते सर्वे धर्महेतवे । शिरः प्रक्षालनान्नित्यं, तञ्जीवोपद्रवो भवेत् ॥ ६ ॥ नापवित्रं भवेच्छीर्षं, नित्यं वस्त्रेण वेष्टितम् । अप्यात्मनः स्थितेः शश्वन्निर्मलद्युतिधारिणः ||७|| स्नानायेति जलोत्सर्गाद्, घ्नंति जन्तून् बहिर्मुखाः । मलिनं कुर्वते जीवं शोधयन्ति वपुर्हि ते. ॥८॥ ८
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy