________________
विहाय पोतकं वस्त्रं, परिधाय जिनं स्मरन् । यावजला चरणौ, तावत्तत्रावतिष्ठते ॥९॥
अन्यथा मलसंश्लेषादपवित्रौ पुनः पदौ । तल्लीनजीवघातेन, भवेता पातकं महत् ॥१०॥
गृहचैत्यांतिकं गत्वा, भूमिसंमार्जनादनु । परिघायार्चा वस्त्राणि, मुखकोशं दधात्यथ ॥११॥
मनोवाक्कायवस्त्रेषु, भूपूजोपकरस्थितौ । शुद्धिः सप्तविधा कार्या, देवतापूजनक्षणे ॥१२॥
पुमान् परिदधेन स्त्री-वस्त्रं पूजाविधौ क्वचित् । न नारी नरवस्त्रं तु, कामरागविवर्द्धनम् ॥१३॥ भंगारानीतनीरेण, संस्नाप्यांगं जिनस्य तु । रूक्षीकृत्य सुवस्त्रेण, पूजां कुर्यात्ततोऽष्टधा ॥१४॥
सचन्दनेन घनसारविमिश्रितेन, कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रैः, श्रीमजिनं त्रिजगतपतिमचर्यामि ॥१५॥
जातीजपाबकुलचम्पकपाटलायैर्मन्दारकुन्दशतपत्रवरारविन्दैः । संसारनाशकरणं करुणाप्रधानं, पुष्पैः परैरपि जिनेन्द्रमहं यजामि ॥१६॥
कृष्णागुरुप्रचुरितं सितया समेतं, कर्पूरपूरमहितं विहितं सुयत्नात् । धूपं जिनेंद्रपुरतो गुरुतोषपोषं, भक्त्योत्क्षिपामि निजदुष्कृतनाशनाय ॥१७॥