SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विहाय पोतकं वस्त्रं, परिधाय जिनं स्मरन् । यावजला चरणौ, तावत्तत्रावतिष्ठते ॥९॥ अन्यथा मलसंश्लेषादपवित्रौ पुनः पदौ । तल्लीनजीवघातेन, भवेता पातकं महत् ॥१०॥ गृहचैत्यांतिकं गत्वा, भूमिसंमार्जनादनु । परिघायार्चा वस्त्राणि, मुखकोशं दधात्यथ ॥११॥ मनोवाक्कायवस्त्रेषु, भूपूजोपकरस्थितौ । शुद्धिः सप्तविधा कार्या, देवतापूजनक्षणे ॥१२॥ पुमान् परिदधेन स्त्री-वस्त्रं पूजाविधौ क्वचित् । न नारी नरवस्त्रं तु, कामरागविवर्द्धनम् ॥१३॥ भंगारानीतनीरेण, संस्नाप्यांगं जिनस्य तु । रूक्षीकृत्य सुवस्त्रेण, पूजां कुर्यात्ततोऽष्टधा ॥१४॥ सचन्दनेन घनसारविमिश्रितेन, कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रैः, श्रीमजिनं त्रिजगतपतिमचर्यामि ॥१५॥ जातीजपाबकुलचम्पकपाटलायैर्मन्दारकुन्दशतपत्रवरारविन्दैः । संसारनाशकरणं करुणाप्रधानं, पुष्पैः परैरपि जिनेन्द्रमहं यजामि ॥१६॥ कृष्णागुरुप्रचुरितं सितया समेतं, कर्पूरपूरमहितं विहितं सुयत्नात् । धूपं जिनेंद्रपुरतो गुरुतोषपोषं, भक्त्योत्क्षिपामि निजदुष्कृतनाशनाय ॥१७॥
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy