SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ यहरं यदुराराध्यं, यत्सुरैरपि दुष्करम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥५५॥ चतुष्पथं ततो यायात्, कृतधर्मविधिः सुधीः । कुर्यादर्थार्जनोपायं, व्यवसायं निजं निजम् ॥५६॥ सुहृदामुपकाराय, बन्धूनामुदयाय च । अय॑ते विभवः सद्भिः, स्वोदरं को बिभर्ति न ॥५७॥ व्यवसायभवा वृत्तिः, सोत्कृष्टा मध्यमा कृषिः। जघन्या भुवि सेवा तु, भिक्षा स्यादधमाधमा ॥५८॥ व्यवसायमतो नीचं, न कुर्यात्रापि कारयेत् । पुण्यानुसारिणी संपत्, न पापादड़ते क्वचित् ॥५९॥ बरारंभमहापापं, यद भवेजनगर्हितम् । इहामुत्रविरुद्धं यत्, तत्कर्म न समाचरेत् ॥६०॥ लोहकारचर्मकारमद्यकृत्तैलिकादिभिः। सत्यप्यर्थागमे काम, व्यवसायं परित्यजेत् ॥६१॥ एवं चरन् प्रथमयामविधि समग्रं, श्राद्धो विशुद्धविनयो नयराजमानः । विज्ञानमानजनरंजनसावधानो जन्मद्वयं विरचयेत्सफलं स्वकीयम् ॥६२॥ इति श्री आचारोपदेशे प्रथमवर्गः ।
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy