SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उत्तमाङ्गेन पाणिभ्यां, जानुभ्यां च भुवस्तले । विधिना स्पृशतः सम्यक्पंचाङ्गप्रणतिर्भवेत् ॥४६॥ पर्यस्थिकां न बघ्नीयान च पादौ प्रसारयेत् । पादोपरि पदं नैव, दोर्मूलं न प्रदर्शयेत् ॥४७॥ न पृष्ठे न पुरो वापि, पार्श्वयोरुभयोरपि । स्थेयानालापयेदन्य, मागतं पूर्वमात्मना ॥४८॥ सुधीर्गुरुमुखन्यस्तदृष्टिरेकाग्रमानसः । श्रृणुयाद्धर्मशास्त्राणि, भावभेदविचक्षणः ॥४९॥ अपाकुर्यात्स्वसंदेहान, जाते व्याख्यानके सुधीः । गुर्वर्डङ्गुणगातृभ्यो, दद्यादानं निजोचितम् ॥५०॥ अकृतावश्यको दत्ते, गुरूणां वन्दनानि च । प्रत्याख्यानं यथाशक्त्या, विदध्याद्विरतिप्रियः ॥५१॥ तिर्यग्योनिषु जायन्तेऽविरता दानिनोऽपि हि । गजाश्वादिभवे भोगान्, भुभाना बन्धनान्वितान् ॥५२॥ न दाता नरकं याति, न तिर्यग् विरतो भवेत् । दयालुर्नायुषा हीनः, सत्यवक्ता न दुःस्वरः ॥५३॥ तपः सर्वाक्षसारंगवशीकरणवागुरा । कषायतापमृद्धीका, कर्माजीर्णहरीतकी ॥५४॥
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy