________________
उत्तमाङ्गेन पाणिभ्यां, जानुभ्यां च भुवस्तले । विधिना स्पृशतः सम्यक्पंचाङ्गप्रणतिर्भवेत् ॥४६॥
पर्यस्थिकां न बघ्नीयान च पादौ प्रसारयेत् । पादोपरि पदं नैव, दोर्मूलं न प्रदर्शयेत् ॥४७॥
न पृष्ठे न पुरो वापि, पार्श्वयोरुभयोरपि । स्थेयानालापयेदन्य, मागतं पूर्वमात्मना ॥४८॥
सुधीर्गुरुमुखन्यस्तदृष्टिरेकाग्रमानसः । श्रृणुयाद्धर्मशास्त्राणि, भावभेदविचक्षणः ॥४९॥
अपाकुर्यात्स्वसंदेहान, जाते व्याख्यानके सुधीः । गुर्वर्डङ्गुणगातृभ्यो, दद्यादानं निजोचितम् ॥५०॥
अकृतावश्यको दत्ते, गुरूणां वन्दनानि च । प्रत्याख्यानं यथाशक्त्या, विदध्याद्विरतिप्रियः ॥५१॥
तिर्यग्योनिषु जायन्तेऽविरता दानिनोऽपि हि । गजाश्वादिभवे भोगान्, भुभाना बन्धनान्वितान् ॥५२॥
न दाता नरकं याति, न तिर्यग् विरतो भवेत् । दयालुर्नायुषा हीनः, सत्यवक्ता न दुःस्वरः ॥५३॥
तपः सर्वाक्षसारंगवशीकरणवागुरा । कषायतापमृद्धीका, कर्माजीर्णहरीतकी ॥५४॥