Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar

View full book text
Previous | Next

Page 12
________________ नाभि-सिद्धार्थभूपाया, जिनानां पितरः सर्वे । पालिताखंडसाम्राज्या, जनयन्तु जयं मम ॥२७॥ मरुदेवीत्रिशलाद्या, विख्याता जिनमातरः । त्रिजगजनितानन्दा, मङ्गलाय भवन्तु मे ॥२८॥ श्रीपुंडरीकेन्द्रभूति-प्रमुखा गणधारिणः । श्रुतकेवलिनोऽन्येऽपि, मङ्गलानि दिशन्तु मे ॥२९॥ बाह्मी चन्दनबालाया, महासत्यो महत्तराः । अखंडशीललीलाया, यच्छंतु मम मंगलम् ॥३०॥ चक्रेश्वरीसिद्धायिकामुख्यशासनदेवताः। सम्यग्दृशां विघ्नहरा, रचयन्तु जयश्रियम् ॥३१॥ कपर्दि-मातंगमुख्या, यक्षा विख्यातविक्रमाः । जैनविघ्नहरा नित्यं, दिशन्तु मंगलानि मे ॥३२॥ यो मङ्गलाष्टकमिदं पटुधीरधीते, प्रातर्नरः सुकृतभावितचित्तवृत्तिः । सौभाग्यभाग्यकलितो धुतसर्वविघ्नो, नित्यं स मङ्गलमलं लभते जगत्याम् ॥३३॥ ततो देवालये यायात्, कृतनैषेधिकीक्रियः । त्यजत्राशातनाः सर्वास्त्रिः प्रदक्षिणयेन्जिनम् ॥३४॥ विलासहासनिष्ठ्यूत, निद्राकलहदुःकथाः । जिनेन्द्रभवने जह्यादाहारं च चतुर्विधम् ॥३५॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68