________________
नाभि-सिद्धार्थभूपाया, जिनानां पितरः सर्वे । पालिताखंडसाम्राज्या, जनयन्तु जयं मम ॥२७॥
मरुदेवीत्रिशलाद्या, विख्याता जिनमातरः । त्रिजगजनितानन्दा, मङ्गलाय भवन्तु मे ॥२८॥
श्रीपुंडरीकेन्द्रभूति-प्रमुखा गणधारिणः । श्रुतकेवलिनोऽन्येऽपि, मङ्गलानि दिशन्तु मे ॥२९॥
बाह्मी चन्दनबालाया, महासत्यो महत्तराः । अखंडशीललीलाया, यच्छंतु मम मंगलम् ॥३०॥
चक्रेश्वरीसिद्धायिकामुख्यशासनदेवताः। सम्यग्दृशां विघ्नहरा, रचयन्तु जयश्रियम् ॥३१॥
कपर्दि-मातंगमुख्या, यक्षा विख्यातविक्रमाः । जैनविघ्नहरा नित्यं, दिशन्तु मंगलानि मे ॥३२॥ यो मङ्गलाष्टकमिदं पटुधीरधीते, प्रातर्नरः सुकृतभावितचित्तवृत्तिः । सौभाग्यभाग्यकलितो धुतसर्वविघ्नो, नित्यं स मङ्गलमलं लभते जगत्याम् ॥३३॥
ततो देवालये यायात्, कृतनैषेधिकीक्रियः । त्यजत्राशातनाः सर्वास्त्रिः प्रदक्षिणयेन्जिनम् ॥३४॥
विलासहासनिष्ठ्यूत, निद्राकलहदुःकथाः । जिनेन्द्रभवने जह्यादाहारं च चतुर्विधम् ॥३५॥