Book Title: Acharopadesh
Author(s): Charitrasundar Gani, Kirtiyashsuri
Publisher: Pukhraj Raichand Parivar
View full book text
________________
अपवित्रः पवित्रो वा, सुस्थितो दुःस्थितोऽपि वा । ध्यायेत्पञ्चनमस्कारान्, सर्वपापैः प्रमुच्यते ॥१८॥
अङ्गुल्यग्रेण यज्ञप्तं, जप्तं यन्मेरुलङ्घनै । संख्याहीनं च यज्जप्तं, तत्प्रायोऽल्पफलं भवेत् ॥१९॥
जपो भवेत्रिधोत्कृष्ट, मध्यमाधमभेदतः । पद्मादिविधिना मुख्यो, मध्यः स्याजपमालया ॥२०॥
विना मौनं विना संख्यां, विना चेतोनिरोधनम् । विना स्थानं विना ध्यानं, जघन्यो जायते जपः ॥२१॥
ततो गत्वा मुनिस्थानमथवात्मनिकेतने । निजपापविशुद्ध्यर्थं, कुर्यादावश्यकं सुधीः ॥२२॥
रात्रिकं स्यादेवसिकं, पाक्षिकं चातुर्मासिकम् । सांवत्सरं चेति जिनैः, पंचधावश्यकं कृतम् ॥२३॥
कृतावश्यककर्मा च, स्मृतपूर्वकुलक्रमः। प्रमोदमेदुरस्वान्तः, कीर्तयेन्मङ्गलस्तुतिम् ॥२४॥
मङ्गलं भगवान् वीरो, मङ्गलं गौतमः प्रभुः । मङ्गलं स्थूलिभद्राया, जैनो धर्मोऽस्तु मङ्गलम् ॥२५॥
नाभेयाया जिनाः सर्वे, भरतायाश्च चक्रिणः । कुर्वन्तु मङ्गलं सर्वे, विष्णवः प्रतिविष्णवः ॥२६॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68