Book Title: Acharopadesh Author(s): Charitrasundar Gani, Kirtiyashsuri Publisher: Pukhraj Raichand Parivar View full book textPage 6
________________ श्री आचारोपदेशः । प्रथम वर्गः । चिदानंद स्वरूपाय, रूपातीताय तायिने । परमज्योतिषे तस्मै, नमः श्रीपरमात्मने ॥१॥ पश्यन्ति योगिनो यस्य, स्वरूपं ध्यानचक्षुषा । दधाना मनसः शुद्धिं, तं स्तुवे परमेश्वरम् ॥२॥ जन्तवः सुखमिच्छन्ति, नुः सुखं तच्छिवे भवेत् । तद्ध्यानात्तन्मनःशुद्ध्या, कषायविजयेन सा ॥३॥ स इन्द्रियजयेन स्यात्, सदाचारादसौ भवेत् । स जायते तूपदेशातॄणां, गुणनिबन्धनम् ॥४॥ सुबुद्धिचोपदेशेन, ततोऽपि च गुणोदयः । इत्याचारोपदेशाख्य, ग्रन्थः प्रारभ्यते मया ॥५॥ सदाचारविचारेण, रुचिरश्चतुरोचितः । देवानन्दकरो ग्रन्थः, श्रोतव्योऽयं शुभात्मभिः ॥६॥ पुद्गलानां परावृत्त्या, दुर्लभं जन्म मानुषम् । लब्ध्वा विवेकेन धर्मे, विधेयः परमादरः ॥७॥ धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कारितोऽपि च । अनुमोदितो नियतं, पुनात्यासप्तमं कुलम् ॥८॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68