________________
श्री आचारोपदेशः ।
प्रथम वर्गः ।
चिदानंद स्वरूपाय, रूपातीताय तायिने । परमज्योतिषे तस्मै, नमः श्रीपरमात्मने ॥१॥ पश्यन्ति योगिनो यस्य, स्वरूपं ध्यानचक्षुषा । दधाना मनसः शुद्धिं, तं स्तुवे परमेश्वरम् ॥२॥
जन्तवः सुखमिच्छन्ति, नुः सुखं तच्छिवे भवेत् । तद्ध्यानात्तन्मनःशुद्ध्या, कषायविजयेन सा ॥३॥
स इन्द्रियजयेन स्यात्, सदाचारादसौ भवेत् । स जायते तूपदेशातॄणां, गुणनिबन्धनम् ॥४॥
सुबुद्धिचोपदेशेन, ततोऽपि च गुणोदयः । इत्याचारोपदेशाख्य, ग्रन्थः प्रारभ्यते मया ॥५॥
सदाचारविचारेण, रुचिरश्चतुरोचितः । देवानन्दकरो ग्रन्थः, श्रोतव्योऽयं शुभात्मभिः ॥६॥ पुद्गलानां परावृत्त्या, दुर्लभं जन्म मानुषम् । लब्ध्वा विवेकेन धर्मे, विधेयः परमादरः ॥७॥ धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कारितोऽपि च । अनुमोदितो नियतं, पुनात्यासप्तमं कुलम् ॥८॥